________________
षड्दर्शन समुचय भाग - १, श्लोक - १०, बोद्धदर्शन
११९
युंछ । - स्वसंवित् निर्विकल्पकम्' अर्थात् निर्विन स्वसंवेहन२१३५ छ.न्द्रिय द्वारा अड। કરેલા રૂપનું જ્ઞાન માનસજ્ઞાનના રૂપમાં પરિવર્તિત થઈ જાય છે. ત્યારે તે વિષયની પ્રતિ ઇચ્છા, ક્રોધ, भोड, सुष, ६:५॥हिनो अनुभव थाय छ त स्वसंवेहनप्रत्यक्ष छ.)
ભૂતાર્થ - વાસ્તવિક ક્ષણિકનિરાત્મક આદિ અર્થોની પ્રકર્ષ પર્યન્ત (પ્રકૃષ્ટ) ભાવનાથી ઉત્પન્ન જ્ઞાન યોગિજ્ઞાન કહેવાય છે. અહીં ભૂતાર્થ એટલે પ્રમાણથી ઉપપન્ન ક્ષણિક નિરાત્મક અર્થો. અને ચિત્તમાં વારંવાર સમારોપ કરવો તે ભાવના. અર્થાત્ ચિત્તમાં પદાર્થોનો વારંવાર વિચાર કરતાં જ્યારે તે પ્રકૃષ્ટ બને છે, ત્યારે યોગિજ્ઞાનની ઉત્પત્તિ થાય છે. (अभावाति मा योनिशान भाटे ४थुछ 3 - प्रागुक्तं योगिनां ज्ञानं तेषां तद्भावनामयम्, विधूतकल्पनाजालं स्पष्टमेवावभासते । कामशोकभयोन्मादचोरस्वप्नाद्युपप्लताः अभूतानपि
पश्यन्ति पुरतोऽवस्थितानिव ॥3/२८२।। भावार्थ स्पष्ट छ.) ननु यदि क्षणक्षयिणः परमाणव एव तात्त्विकास्तर्हि किंनिमित्तोऽयं घटपटकटशकटल कुटादिस्थूलार्थप्रतिभास इति चेत् । निरालम्बन एवायमनादिवितथवासनाप्रवर्तितस्थूलार्थावभासो निर्विषयत्वादाकाशकेशवत्स्वप्नज्ञानवद्वेति । यदुक्तम् - “बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमर्थाभासे प्रवर्तते ।। १ ।। नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ।।२।।" [प्र. वा. २/३२७] इति च ।।
ननु प्रत्यक्षेण क्षणक्षयिपरमाणुस्वरूपं स्वलक्षणं कथं संवेद्यत इति चेत् । उच्यते । प्रत्यक्ष हि वर्तमानमेव सन्निहितं वस्तुनो रूपं प्रत्येति, न पुनर्भाविभूतं, तदसन्निहितत्वात्तस्य । तर्हि प्रत्यक्षानन्तरं नीलरूपतानिर्णयवत्क्षणक्षयनिर्णयः कुतो नोत्पद्यत इति चेत् । उच्यते । तदैवं स्मृतिः पूर्वदेशकालदशासंबन्धितां वस्तुनोऽध्यवस्यन्ती क्षणक्षयनिर्णयमुत्पद्यमानं निवारयति । अत एव सौगतैरिदमभिधीयते । दर्शनेन क्षणिकाक्षणिकत्वसाधारणस्यार्थस्य विषयीकरणात्, कुतश्चिभ्रमनिमित्तादक्षणिकत्वारोपेऽपि न दर्शनमक्षणिकत्चे प्रमाणं, किं तु प्रत्युताप्रमाणं, विपरीताध्यवसायाक्रान्तत्वात्, क्षणिकत्वेऽपि न तत्प्रमाणं, अनुरूपाध्यवसायाजननात् । नीलरूपे तु तथाविधनिश्चयकरणात्प्रमाणमिति । ततो युक्तमुक्तं निर्विकल्पकमभ्रान्तं च प्रत्यक्षमिति ।