________________
[ १४०] गाथा-रुवासरिगव्विदाणं व्वणलावण्णकतिकलिदाणं ।
सीलगुणवज्जिदाणं णिरत्थयं माणुसं जम्म ॥ १५॥ छाया-रूपश्रीगर्वितानां यौवनलावण्यकान्तिकलितानाम् ।
___ शीलगुणवर्जितानां निरर्थकं मानुषं जन्म ॥ १५ ॥ अर्थ-सुन्दरता रूप लक्ष्मी का गर्व करने वाले, युवावस्था की लावण्यता और
कान्ति को धारण करने वाले शीलगुणरहित जीवों का मनुष्य जन्म पाना निरर्थक ही है ॥ १५॥
गाथा-वायरण छंदवइसेसियववहारणायसत्थेसु ।
वेदेऊण सुदेसु य तेसु सुयं उत्तमं सीलं ॥ १६ ॥ : छाया-व्याकरण छन्दोवैशेषिकव्यवहारन्यायशास्त्रेषु ।
विदित्वा श्रुतेषु च तेषु श्रुतं उत्तमं शीलम् ॥ १६ ॥ अर्थ-व्याकरण, छन्द, वैशेषिक, व्यवहार और न्याय शास्त्रों को तथा जैन शास्त्रों
को जान कर भी शील अर्थात् सदाचरण धारण करना ही उत्तम माना गया है ॥१६॥
गाथा-सीलगुणमंडिदाणं देवा भवियाण वल्लहा होति ।
___ सुदपारयपउराणं दुस्सीला अप्पिला लोए ॥ १७ ॥ छाया-शीलगुणमण्डितानां देवा भव्यानां वल्लभा भवन्ति । .. . श्रुतपारगप्रचुराणं दुःशीला अल्पकाः लोके ॥ १७ ॥ अर्थ-शीलरूप गुण से सुशोभित भव्य जीवों को देव भी चाहते हैं, क्योंकि
सम्पूर्ण श्रुतज्ञान के जानने वाले बहुत से पुरुषों में शील रहित पुरुष बहुत थोड़े हैं ॥ १७ ॥
गाथा-सवे विय परिहीणा रूवविरुवा वि वदिदसुवयावि।
सीलं जेसु सुसीलं सुजीविदं माणुसं तेसिं ॥ १८ ॥ छाया-सर्वैरपि परिहीनाः रूपविरूपा अपि पतितसुवयसो ऽपि ।
शीलं येषु सुशीलं सुजीवितं मानुष्यं तेषाम् ॥ १८॥ .