________________
लब्धिसारः। स्थितिबन्ध होता है । इसतरह संख्यातहजार स्थितिबन्ध होनेपर मानवेदककाल समाप्त हो. जाता है ।। ३१७ ॥
ओदरगकोहपढमे छक्कम्मसमाणया हु गुणसेढी। वादरकसायाणं पुण एतो गलिदावसेसं तु ॥ ३१८ ॥
अवतरकक्रोधप्रथमे षट्कर्मसमानिका हि गुणश्रेणी।
बादरकषायाणां पुनः इतः गलितावशेषं तु ॥ ३१८ ॥ अर्थ-उसके बाद उतरनेवाला अनिवृत्तिकरण है वह संज्वलनक्रोधके उदयके प्रथमसमयमें अप्रत्याख्यान प्रत्याख्यान संज्वलन क्रोध मान माया लोभरूप बारह कषायोंकी ज्ञानावरणादि छहकर्मोंके समान गलितावशेष गुणश्रेणी करता है ॥ ३१८ ॥
ओदरगकोहपढमे संजलणाणं तु अट्टमासठिदी। छण्हं पुण वस्साणं संखेजसहस्सवस्साणि ॥ ३१९ ॥ अवतरकक्रोधप्रथमे संज्वलनानां तु अष्टमासस्थितिः ।
षण्णां पुनः वर्षाणां संख्येयसहस्रवर्षाणि ॥ ३१९ ॥ अर्थ-उतरनेवालेके क्रोधउदयके प्रथमसमयमें संज्वलन चार कषायोंका आठ महीने, तीनघातियाओंका संख्यातहजार वर्ष, उससे संख्यातगुणा नामगोत्रका, उससे डौढा वेदनीयका स्थितिबन्ध होता है ॥ ३१९ ॥
ओदरगपुरिसपढमे सत्तकसाया पण?उवसमणा । उणवीसकसायाणं छक्कम्माणं समाणगुणसेढी ॥ ३२० ॥
अवतरकपुरुषप्रथमे सप्तकषायाः प्रणष्टोपशमकाः।
एकोनविंशकषायाणां षट्कर्मणां समानगुणश्रेणी ॥ ३२०॥ अर्थ-संज्वलनक्रोधवेदककालमें पुरुषवेदके उदय होनेके प्रथमसमयमें पुरुषवेद, छह हास्यादि-ये सात कषाय हैं वे नष्ट उपशम करणवाले होजाते हैं तव ही बारहकषाय और सातनोकषाय-ऐसे उन्नीस कषायोंकी ज्ञानावरणादि छहकर्मों के समान आयाममें गुणश्रेणी करता है ॥ ३२० ॥
पुंसंजलणिदराणं वस्सा बत्तीसयं तु चउसही। संखेजसहस्साणि य तकाले होदि ठिदिबंधो ॥ ३२१ ॥ पुंसंज्वलनेतरेषां वर्षाणि द्वात्रिंशत् तु चतुःषष्ठिः।
संख्येयसहस्राणि च तत्काले भवति स्थितिबंधः॥ ३२१ ॥ अर्थ-उतरनेवालेके पुरुषवेद उदयके प्रथमसमयमें पुरुषवेदका बत्तीसवर्ष, संज्वलनचा
ल. सा. १२