________________
सनातनजैनग्रंथमालायांमिति ३४ यदहमकार्ष मनसा च कायेन च सन्मिथ्या मे दुष्कृतमिति ३५ यदहमचीकर मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३६ यत्कृर्वतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च तन्मिथ्या भे दुष्कृतमिति ३७ यदहमकार्ष वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३८ यदहमचीकरं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३९ यत्कुर्वतमप्यन्य समन्वज्ञासिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ४० यदहमकार्ष मनसा च तन्मिध्या मे दुष्कृतं ४१ यदहमचीकरं मनसा च तन्मिथ्या मे दुष्कृतं ४२ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिथ्या मे दुष्कृतमिति ४३ यदहमकार्ष वाचा च तन्मिथ्या मे दुष्कृतमिति ४४ यदहमचीकरं वाचा च तन्मिथ्या मे दुष्कृतमिति ४५ तत्कुर्वतमप्यन्यं समन्त्रज्ञासिषं वाचा च तन्मिध्या मे दुष्कृतमिति ४६ यदहमकार्ष कायेन च तन्मिथ्या मे दुष्कृतमिति ४,७. यदहमचीकर कायेन च तन्मिथ्या मे. दुष्कृतमिति ४८ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं कायेन च तन्मिथ्या मे दुष्कृतमिति ४९ ।
मोहाद्यदहमकार्षे समस्तमपि कर्म तत्प्रतिक्रम्य ।
आत्मनि चैतन्यात्मनि निष्कर्मणि नित्यमात्मना वर्ते ॥ ११२ ।। इति प्रतिक्रमणकल्पः समाप्तः।
न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति १ न करोमि न कारयामि नै कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति २ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति ३ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानानि मनसा कायेन चेति ४ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ५ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति ६ न करोमि न कारयामि न कुर्वतमप्यन्यं सम्नुजानामि कायेन चेति ७ न करोमि न कारयामि मनसा च वाचा च कायेन चेति ( न करोमि न कुर्वसमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति ९ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति १० न करोमि न कारयामि मनसा च याचा चेति ११ नं करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति १२ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति १३ न करोमि न कारयामि मनसा च कायेन चेति १४ न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति १५ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति. १६ न करोमि न कास्यामि वाचा च कायेन चेति १७ न करोमि न कुर्वतमप्यन्यं समनुजानामि वाचा घ कायेन चेति १८ नं कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति १९ न करोमि न कारयामि मनसा चेति २० न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति २१ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति २२ न करोमि न कारयामि वाचा चेति २३ न करोमि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति २४ न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति २५ न करोमि न कारयामि कायेन चेति २६ न करोमि न कुर्वतमप्यन्यं समनुजानामि कायेन चेति २७ न कारयामि न कुर्वतमप्यन्यं समनुजानामि कायेन चेति २८ न करोमि मनसा च वाचा च कायेन चेति २९ न कारयामि मनसा च वाचा च कायेन चेति ३० न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा व कायेन चेति ३१ नं करोमि मनसा च वाचा च कायेन चेति ३२ न कारयामि मनसा च वाचा चेति ३३ न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति ३४ न करोमि मनसा च वाचा चेति. ३५ न कारयामि मनसा च कायेन चेति ३६ न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति ३७ न करोमि वाचा च कायेन चेति ३८ न कारयामि वाचा च कायेन चेति ३९ न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति ४० न करोमि मनसा चेति ४१ न कारयामि मनसा चेति ४२ न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ४३ नं करोमि वाचा चेति ४४ न कारयामि वाचा चेति ४५. न कुर्वतमप्यन्यं सम्
- १ न करोमि मनसा याचा चति संशोधितं ।