________________
- समयप्राभृतं । एकस्य वस्तुन इहान्यतरेण सार्द्ध संबंध एय सकलोऽपि यतो निषिद्धः । तत्कर्तृकर्मघटनास्ति न वस्तुभेदे पश्यंत्वकर्तृमुनयश्च जनाश्च तत्त्वं ॥ १९१ ॥ ये तु स्वभावनियमं कलयंति नेममज्ञानमग्नमहसो वत ते वराकाः ।
कुंवंति कर्म तत एव हि भावकर्म कर्ता स्वयं भवति चेतन एव नान्यः ।। १९२ ।। केहि चिदु पज्जयेहिं विणस्सदे णेव केहिचिदु जीवो। जमा तह्मा कुव्वदि सो वा अण्णो व णेयंतो ॥ ३५७ ।। केहिचिदु पजयहिं विणस्सदे णेव केहिचिदु जीवो। जमा तह्मा वेददि सोवा अण्णो व यंतो ॥ ३५८ ॥ जो चेव कुणदि सोचेव वेदको जस्त एस सिद्धंतो। सो जीवो णादव्वो मिच्छादिट्ठी अशारिहिदो ॥ ३५९ ॥ अण्णो करेदि अण्णो परिभुंजदि जस्स एस सिद्धंतो। सो जीवो णादव्वो मिच्छादिट्ठी अणारिहदो ॥ ३६० ॥
कैश्चित्पर्यायर्विनश्यति नैव कैश्चिन्तु जीवः । यस्मात्तस्मात्करोति स वा अन्यो वा नै कांत: ३१७ ।। कैश्चित्पर्यायैः-विनश्यति नैव कैश्चित्तु जीवः । यस्मात्तस्माद्वेदयति स वा अन्योवा नैकांतः ।। ३५८ ॥ य एवं करोति सएव वेदको यस्यैष सिद्धांतः । स जीवो ज्ञातव्यो मिथ्यार्टिर नाईतः ॥ ३५९ ॥ अन्यः करोत्यन्यः परिभुक्ते यस्य एष सिद्धांतः ।
स जीवो ज्ञातव्यो मिथ्यादृष्टिरनाईतः ॥ ३६० ॥ तात्पर्यवृत्तिः केहिचिदु पन्जयहिं विणस्सदे णेव केहिचिदु जीवो कैश्चित्पर्यायैः पयोंयार्थिकनयविभागैर्देवमनुष्यादिरूपैर्विनश्यति जीवः । न नश्यति कैश्चिद्रव्यार्थिकनयविभागैः जमा यस्मादेवं नित्यानित्यस्वभावं जीवरूपं तह्मा तस्मात्कारणात् कुबदि सो वा द्रव्यार्थिकनयेन स एव कर्म करोति। स एव कः ? इति चेत ? यो भुक्ते । अण्णो चा पर्यायार्थिकनयेन पुनरन्यो वा । णिंयतो नचैकातोऽस्ति । एवं कर्तृत्वमुख्यत्वेन प्रथमगाथा गता। केहिचिदु पज्जयहिं विणस्सदे णेव केहिचिद जीवो कैश्चित् पर्यायैः पर्यायार्थिकनयविभागैः देवमनुष्यादिरूपैर्विनश्यति जीवः न नश्यति कैश्चिद्व्यार्थि कनयविभागैः । जमा यस्मादेवं नित्यानित्यस्वभावं जीवस्वरूपं तह्मा तस्मात्कारणात् वेददि सोवा निजशुद्धात्मभावनोत्थसुखामृतरसास्वादमलभमानः स एव कर्मफलं वेदयत्यनुभवति । स एव कः ? इति चेत येन पूर्वकृतं कर्म । अण्णोवा पर्यायार्थिकनयेन पुनरन्यो वा यंतो नचैकांतोऽस्ति । एव भोक्तत्वमुख्यत्वेन द्वितीयगाथा गता । किं च येन मनुष्यभवे शुभाशुभं कर्म कृतं स एव जीवो द्रव्यार्थिकनयन लोके नरके वा भुक्ते । पर्यायार्थिकनयेन पुनस्तद्भवापेक्षया वालकाले कृतं यौवनादिपर्यायातरे भुक्ते । भवांतरापेक्षया तु
१ यद्यपीत आरभ्य गाथाचतुष्टयं नात्रात्मरूयातौ तथापि पुरस्ता दर्शना दन्नैव तेषामाक्षेवकृतः ।