________________
समयप्राभृतं । ज्ञानी त्यवेदक एवेति नियम्यते
णिव्वेदसमावण्णो णाणी कम्मप्फलं वियाणादि ।
महुरं कंडुवं वहुविहमवेदको तेण पण्णत्तो ॥ ३४७॥ . निर्वेदसमापनो ज्ञानी कर्मफलं विजानाति ।
मधुरं कटुकं वहुविधमवेदको तेन प्रज्ञप्तः ॥ ३४७ ॥ तात्पर्यहात्तिः-णिव्वेदसपावण्णो णाणी कम्मप्फलं वियाणादि परमतत्त्वज्ञानी जीवः संसारशरीरभोगरूपत्रिविधवैराग्यसंपन्नो भूत्वा शुभाशुभकर्मफलमुदयागतं वस्तुस्वरूपेण विशेषेण निर्विकारस्वशुद्धात्मनो भिन्नत्वेन जानाति । कथं भूतं जानाति ! पहुरं कडवं बहुविहमवेदको तेण पण्णत्तो अशुभकर्मफलं निंबकांजीरविषहलाहलरूपेण कटुकं जानाति । शुभकर्मफलं बहुविधं गुडखंडशर्करामृतरूपेण मधुरं जानाति। नच शुद्धात्मोत्थसहजपरमानंदरूपमतींद्रियसुखं विहाय पंचेन्द्रियसुखे परिणमति, तेन कारणेन ज्ञानी वेदको भोक्ता न भवतीति नियमः । एवं ज्ञानी शुद्धनिश्चयेन शुभाशुभकर्म फलभोक्ता न भवतीति व्याख्यानमुख्यत्वेन तृतीयस्थले सूत्रचतुष्टयं गतं ।।
आत्मख्यातिः - ज्ञानी तु निरस्तभेदभावश्रुतज्ञानलक्षणशुद्धात्मज्ञानसद्भावेन परतोऽत्यंतविविक्तत्वात प्रकृतिस्वभावं स्वयमेव मुंचति ततो मधुरं मधुरं वा कर्मफलमुदितं ज्ञातृत्वात् केवलमेव जानाति, न पुनाने सति परद्रव्यस्याहतयाऽनुभवितुमयोग्यत्वाद्वेदयते । अतो ज्ञानी प्रकृतिस्वभावविरक्तत्वादवेदक एव ।
झानी करोति न न वेदयते च कर्म जानाति केवलमयं किल तत्स्वभावं । जानन्परं करणवेदनयोरभावात् शुद्धस्वभावनियतः स हि मुक्त एव ॥१८॥ णवि कुव्वदि णवि वेददि णाणी कम्माइ बहु पयाराइ । जाणदि पुण कम्मफलं बंधं पुण्णं च पावं च ॥ ३४८ ॥
नापि करोति नापि वेदयते ज्ञानी कर्माणि बहुमकाराणि ।
जानाति पुनः कर्मफलं बंधं पुण्यं च पापं च ॥३४८॥ तात्पर्यवृत्तिः--णवि कुन्वदि णवि वेददि णाणी कम्माइ बहुपयाराइ त्रिगुप्तिगुप्तत्ववलेन ख्यातिपूजालाभदृष्टश्रुतानुभूतभोगाकांक्षारूपनिदानबंधादिसमस्तपरद्रव्यालंबनशून्येनानंतज्ञानदर्शनसुखवीर्यस्वरूपेण सालंबने भरितावस्थे निर्विकल्पसमाधौ स्थितो ज्ञानी कर्माणि बहुप्रकाराणि ज्ञानावरणादिमलोत्सरप्रकृतिभेदभिन्नानि निश्चयनेन न करोति न च तन्मयो भूत्वा वेदयत्यनुभवति । तर्हि किं करोति ! जाणदि पुण कम्मफलं वंधं पुण्णं पावं च परमात्मभावनोत्थसुखे तृप्तो भूत्वा वस्तुस्वरूपेण जानात्येव । किं जानाति ! सुखदुःखस्वरूपकर्मफलं प्रकृतिबंधादिभेदभिन्नं पुनः कर्मबंध, सद्वेद्यशुभायुर्नामगोत्ररूपं पुण्यं, अतोऽन्यदसवेद्यादिरूपं पापं चेति । तमेव कर्तृत्वभोक्तृत्वभावं विशेषेण समर्थयति
आत्मख्यातिः--ज्ञानी हि कर्मचेतनाशून्यत्वेन कर्मफलचेतनाशून्यत्वेन च स्वयमकर्तृत्वादवेदयितृत्वाच्च न कर्म करोति न वेदयते च । किंतु ज्ञानचेतनामयत्वेन केवलं ज्ञातृत्वात्कर्मबंध कर्मफलं च शुभमशुभं वा केवलमेव जानाति ।
कुत एतत् ? दिडी जह अण्णाणं पाठोयमात्मख्यातौ।