________________
सनातनजैनग्रंथमालायांविषयाः . पृ.सं. गा.सं. | विषयाः
पृ.सं. गा.सं. १४ आत्मस्वरूपाज्ञानपूर्वकं शा
२२ शुद्धबुद्धकस्वभावपरमात्मतत्त्वस्य रीरिकक्लेशकर्तारं प्रति
देहएव नास्ति कथमाहारो भेदज्ञानशिक्षापदेशः ... १७९ ३८४ | भविष्यतीत्युपदेशः .... २०५ ४३७ १५सर्वद्रव्याणां स्वभावोत्पत्त्युपदेशः१८० ३८५ / २३ देहमयद्रव्यलिंगं मुक्तिकारणं १६ व्यवहारनिश्चयाभ्यां कर्तृकर्म- । नेति प्रतिपादनं .... २०५ ४३९ ___णोर्भेदाभेदोपदेशः .... १८२ ३९२ | २8 कुतो न द्रव्यालिंगं मुक्तिका१७ ज्ञेयस्य ज्ञानेऽपि न ज्ञाता ज्ञेय- ___ कारणमित्युपदेशः . ... २०६ ४४०
मय इत्युपदेशः .... १८४ ४०२ | २५ द्रव्यलिंगं परित्यज्य दर्शनज्ञानचा१८ निश्चयप्रतिक्रमण-निश्चयप्र. ___रित्रेष्ववस्थानमित्युपदेशः २०६ ४४१ त्याख्यान-निश्चयालोचन
२६ सम्यग्दर्शनाद्यात्मकं तत्त्वमेव मोक्षापरिणत तपोधन एव
र्थिना सेवितव्यमित्युपदेशः २०७ ४४२ निश्चयचारित्रमित्युपदेशः .... १८८ ४०६ | २७ द्रव्यलिंगे कृतममत्वानां न सम१९ मिथ्याज्ञानी जीव एवेंद्रिय | यसारज्ञानमित्युपदेशः .... २०७ ४४३ मनोविषयेषु रागद्वेषौ क
२८ व्यवहारेण द्रव्यभावलिंगद्वयं मोक्षरोतीत्युपदेशः .... १९० ४१६ / मार्गः न तु निश्चयेनेत्युपदेशः २०८ ४४४ २० मिथ्यात्वरागादिपरिणतजीव
२९ शुद्धात्मतत्त्वं निर्विकारस्वसंवेदनस्याज्ञानचेतना केवलज्ञा
प्रत्यक्षेण भावयन्नात्मा परमाक्षयगुणप्रच्छादकं कर्मबंधं जन
सुखं प्राप्नोतीत्युपदेशः .... २१० ४४५ यतीत्युपदेशः- .... १९३ ४१९ | ३० उपायोपेयभावचिंतना (तात्पर्यवृत्तौ) २११ २१ ज्ञानं सर्वतो व्यतिरिक्तमित्यु- |३१ उपायोपेयभावचिंतना(आत्मख्यातौ) २१२ ल्लेखः
.... २०२ ४३४ | ३२ सप्तभंग्यवतरणं .... २१६
अक्षा
.
HA
इति विषयानुक्रमणिका समाप्ता।
प्रकरणसूची १ जीवाजीवाधिकारः २ कर्तृकर्माधिकारः ३ पुण्यपापाधिकारः ४ आस्रवप्रकरणं ५ संवरप्रकरणं
पृष्ठादिः पृष्ठांतः | प्रकरणसूची
१ ४० | ६ निर्जराप्रकरणं ८० ८ ७ बंधप्रकरणं
८ ९१ / ८ मोक्षप्रकरणं ९१ ९७/९ सर्वविशुद्धिज्ञानाधिकारः ९७ १०६ /१० उपायोपेयभावप्रकरणं
पृष्ठादिः पृष्ठोतः १०६ १२८ १२८ १५० १५० १६० १६० २११
इति प्रकरणसूची समाप्ता AR