________________
समयप्राभृतस्य विषयानुक्रमणिका । विषयाः पृ.सं. गा.सं. | विषयाः
पृ.सं. गा.सं. ४ रागादिरहितशुद्धभावोपदर्शनं १०० - १९२ | १४ परमात्मपदस्वरूपाख्यानं.... ११३ २१९ ५ ज्ञानिनो द्रव्यास्रवाभावोपदर्शनं १०० १९३ | १५ ज्ञानिनः परभावग्रहणाभावे ६ शानिनो निरास्रवत्वे हेत्वाख्यानं १०१ १९४! युक्तिप्रदर्शनं- ' .... ११४ २२० ७ ज्ञानगुणपरिणामस्य कुतो बंधहेतुत्व
१६ ज्ञानिनो भेदविज्ञानभावनोप मित्युपदर्शनं ... १०१ १९५ | दर्शनं- ___.... ११४ २२१ ज्ञानगुणपरिणामस्य बंधहेतुत्वे
१७ आत्मसुखे संतोषोपदेशः- ११५ २२२ कथं ज्ञानी निरास्रव इत्युपदर्शनं१०१ १९६ | १८ मत्यादिपंचज्ञानाभेदस्वरूप९ द्रव्यप्रत्ययेषु विद्यमानेषु कथं ज्ञानी
परमार्थोपदर्शनं ... ११५ २२३ निरास्रवः ? इति निदर्शनं.... १०२ २०० | १९ स्वसंवेदनज्ञानाभावे पंचज्ञानाभेदरूपं १०निरास्रवत्वे कर्मवंधाभावोपदर्शन१०४ २०२ | परमार्थपदं कृतेऽपि व्रतपश्चरणादिके ११ पूर्वबद्धरागादिप्रत्ययाः कयारीत्या नवतरकर्म |
या: कयारीत्या नवतरकर्म | दुर्लभमित्यन्वाख्यानं-... ११६ २२४ बध्नंतीति दृष्टांतदार्टीतपूर्वकसमर्थनं१०५ २०४ | २० विशेषपरिग्रहत्यागरूपेण इत्यास्रवो निष्क्रांतः
ज्ञानगुणविवरण- ... ११८-२२९ अथ निजराधिकारः
२१ परिग्रहत्यागव्याख्यानोपसं १ द्रव्यनिर्जरास्वरूपाख्यानं ... १०६ २०५। हारोपाख्यानं .... ११८ २१० २ भावनिर्जरास्वरूपावेदनं ... १०७ २०६ | २२ ज्ञानिनो वर्तमानभाविभोगाकांक्षा ३ वीतरागस्वसंवेदनज्ञानसा
परिहारोपाख्यानं .... ११९ २३१ • सामोपदर्शनं - ... १०७ २०७ २३ अज्ञानी सरागत्वात्कर्मणा ४ संसारशरीरविषये वैराग्य
लिप्यते न तु ज्ञानी वीतरागत्वा ___सामोपदर्शनं ... १०८ २०८ दिति विवेचनं ... १२० २३३" ५ वैराग्यस्वरूपाख्यानं .... १०८ २०९ | २४ सकलकर्मनिर्जराभावे कुतो ६ सम्यग्दृष्टेविशेषेण स्वपरविवेक
मोक्ष इति प्रश्ने दृष्टांत प्रकारोपाख्यानं ... १०९ २१० पूर्वकं परिहारोपादानं .... १२० २३४ ७ सम्यग्दृष्टेः कुतो न क्रोधादय
२५ दार्टीतिकोपादानं २१ २३६ इत्यत्र युक्तिप्रदर्शनं .... १०९ २११ २६ ज्ञानिनः शंखदृष्टांतेन बंधा८ स्वस्वभावं जानन् परभावं मुंचन् सभ्यग्दृष्टिः भावोपदर्शनं .... १२१ २४१ ज्ञानवैराग्याभ्यां संपन्नो
२७ सरागपरिणामेन बंधःवीतराभवतीति व्याख्यानं ..... ११०-२१२ | गपरिणामेन मोक्ष इति दृष्टांत ९ सामान्येन सम्यग्दृष्टेः स्वपरविवेक- |
___दा ताभ्यां समर्थनं-.... १२२ २४५ प्रकारोपाख्यानं .... २१० २१३ | २८ घोरोपसर्गसंपातेऽपि सप्तभय१० सम्यग्दृष्टेरागित्वाभावप्रकटी
रहितत्वेन निर्विकारस्वानुभवकरणं
.... २११ २१५ | स्वरूपं सम्यग्दृष्टयो न त्य११ ज्ञानिनो भाविभोगांकाक्षाऽभावे
तीति व्याख्यानं ... १२४ २४६ हेतुप्रदर्शनं . .... ११२ २१६ | २९ निश्शंकितगुणलक्षणं .... १२४ २४७ १२ ज्ञानी-अपध्यानाध्यवसानान्यपि न ३० निःकांक्षितगुणलक्षणं .... १२५ २४८ वांछति इत्याख्यानं .... ११२ २१७ | ३१ निर्विचिकित्सांगलक्षणं .... १२५
५ २४९ १३ पुनरपि भेदज्ञानवैराग्यशक्तयोः । |.३२ अम्ढदृष्टयंगलक्षणं .... १२५ प्रकटनं
... ११३ २१८ | ३४ उपगृहनांगलक्षणं .... १२६ १५१