________________
सनातनजैनग्रंथमालायांद्वये च विशेंगभृतोऽपि पंच ते शते चं साष्टादशके चतुर्मुनिः ॥२॥ ___ आदिपुराणस्य द्वितीयपर्वणि १३९-१५० तमाभ्यां पद्याभ्यां भगवजिनसेनाचार्यैरपि मतमिदं पुपुषे । प्रथत्रयमपीदं पराचीनतमत्वात्प्रमाणतमं च ततो वीरनिर्वाणानंतर ६८३ संवत्सरपर्यंत अर्थात् २१३ वैक्रमः संवत्सरपर्यंतमचीकमतभारतेंऽगज्ञानप्रवृत्तिरत्र न कापि संशीतिः । ___ 'श्रुतावतारावलंबनतः वीरनिर्वाण-६८३-वर्षानंतरं श्रीदत्त-शिवदत्त-अर्हद्दत्ता अगपूर्वाणां कियतां चिदंशानां समभूवन् ज्ञातारः । तदनंतरं समजनि पुण्डूवर्धनपत्तने श्रीमदईदलि:-अंगपूर्वाशदेशज्ञः । तत. श्चांगपूर्वाशदेशज्ञो बभूव माघनीदमुनिः-समाययौ च स स्वर्ग समाधिद्वारेण । तत्पश्चात् कर्मप्राभूतबोधविचक्षणो धरसेनाचार्यः समुत्पेदे । स च भूतवलिपुष्पदंतावध्यापयामास । शिष्यद्वयं चेदं कर्मप्राभृतस्य षखंडशास्त्राणि विरचयामास । ___ गणधर-अतिवृष-उच्चारणाचार्या इति त्रयः सूरयोऽपरेऽपि समुत्पेदिरे । तैश्च क्रमशः कषायप्राभृतगाथा, चूर्णिका, वृत्तिश्च विलिखिताः।
संप्राप च पद्मनंदिमुनिः कर्मकषायप्राभृतसिद्धांतद्वयं गुरुपरिपाटीतः कोण्डकुन्दपुरे । अर्थात् इंद्रनंदिसूरिरचितश्रुतावतारालंबनेन प्रादुरभूद्भगवान् कुंदकुंद: भुतवलि-पुष्पदंत-उचारणाचार्यसमनंतरं । परं नाविर्भावितः कदा? तथापि निम्नलिखितपद्यात् सुनिश्चितं समनुमन्यते प्रतिपादिताचार्यमरणानंतरं कियद्वर्षानतरं प्रत्यपादि भगवान् कुंदकुंदः । अन्यथा गुरुपरिपाटीतः सिद्धांतद्वितयमवाप कुंदकुदप्रभुरिति न प्रतिपादयितुं पार्येत । तच्च पद्यमिदं
एवं द्विविधो द्रव्यभावपुस्तकगतः समागच्छन् । गुरुपरिपाव्या ज्ञातः सिद्धांतः कुंडकुंदपुरे ॥ १६० ॥
श्रीपद्मनंदिनेत्यादि............. गरीयानयं परितापः श्रुतावताररचयिता श्रीमदिंद्रनंदी नाजीगणत् गुणधरधरसेनाचार्ययोः पूर्वापरक्रम यदि स व्यजिज्ञपत् तयोः गुरुपरिपाटी प्रत्यपादि तदा सुलभतया सुनिश्चितः श्रीमत्कुंदकुंदसमयः । तथा तत्प्रतिपादनानुकंपया नियतमिदं विज्ञायते-अंगपूर्वतदंशयोरवबोधो देशकालदोषतो मंदतमायमानः प्रतिपद्यते स्म । क्रमेण चानेन गुणधरधरसेनाचायौँ प्रादुरभूतां सर्वतःपश्चात् । यौ च-अग्रायणीपूर्वीतर्गतपचमवस्तुनश्चतुर्थप्राभृतस्य, ज्ञानप्रवादपूर्वीतर्गतदशमवस्तुनस्तृतीयकषायप्राभृतस्य च ज्ञातारावास्तां ।
अयमाशयः-तदेमौ द्वौ विद्वांसौ समजनिषातां यदा समभूत् चरमांगज्ञानी लोहाचार्यः । तदनंतरं समपत्सत च आरातीयचतुर्मुनयः । ततश्च समुत्पेदाते- अर्हद्वलिमाघनंदिनाविति ।
श्रीलोहाचार्यस्य मरणकालः २१३ तमवैक्रमशताब्दिसन्निकृष्टः । यदि चरमांगज्ञानिवत् विनयधरादिचतुरारातीयमुनयोऽपि केवलमष्टादशवर्षांतःप्रविष्टा एव समभिमन्येरन् । तदनंतरं अर्हद्वलिमाघनंदिनावपिदशवर्षमध्या द्वादशवर्षमध्या वा संगण्येरन् तत्पश्चात् धरसेन-भूतवलि-पुष्पदंत-गुणधर-यतिवृषभ-उच्चारणाचार्यादीनां सत्त्वे गुरुपरिपाटीतस्तद्ग्रंथानां भगवत्कुंदकुंदपर्यंतसमानयने पंचाशद्वर्षाण्येव वा स्वीक्रियेरन् तदा भवति निश्चितः श्रीकुंदकुंदस्वामिसमयः-वैक्रमतृतीयशताब्देश्चरमपादसान्निध्ये ।
समवगच्छंति तावदिदं सकला जनाः समुपपेदे भगवान् कुंदकुंदो नंदिसंघे सातिशयो विश्रुतश्च विद्वान् । पराचीनजैनग्रंथा अप्यत्र प्रमाणं । अर्थात् समुल्लिखितं समवतिष्ठते तेषु, नंदसंघस्थापना समभूत्तत्परस्तात् । संघस्थापकश्च समजनि श्रीमदर्हद्वलिः । नंदिसंघगुर्वावलीतश्च समवाबोधीदं, यत्कुंदकुंदभगवान् तृतीयाचार्यो नंदिसंघस्य । अर्थात् समजनिषातां तत्पुरस्तात् माघनंदिजिनचंद्रौ। ततोऽर्हद्वलिमाघनंदिसमनंतरं तु लघीयस्तयावश्यक एव भगवत्कुंदस्थितिसमयः स च संपतिष्यति तृतीयशताब्देरुत्तरार्धकालः ।
एकदा भगवत्कुंदकुंददेवैः सह समजनि गरीयान् विवादो रैवनिकमहीधरे श्वेतांबराचार्याणां । कृता च तदा स्वामिभिः पाषाणनिर्मिता सरस्वतीमूर्तिर्वाचालितेति जागर्ति विश्रुतकथा । तत्र प्रमाणं