________________
सनातनजैनग्रंथमालायां नाविरभावि मया तयोस्तुल्यत्वं । ततोनिरवद्यात्मस्वरूपावजिगिमिषवो विद्वांसो नियतं विचारयेयुरेतत्प्राभृतरहस्यमिति सप्रश्रयं तेषां पुरस्तान्मामकाभ्यर्थना । __समयप्राभृतसंपादनकाले आदिमस्यांकस्याविर्भावार्थ तात्पर्यवृत्त्यात्मख्यात्योः पुस्तकद्वयस्य कियांश्चिद्भागः १०८ अभिनवमट्टारक-ईडरस्थ-श्रीमद्विजयकीर्तिजीमहाराजैः प्रेषितं, तात्पर्यवृत्तिद्वयं च जैनमित्रसंपादक श्रीमद्ब्रह्मचारिशीतलप्रसादजीमहात्मभिः प्रहितं आत्मख्यातिपुस्तकैकं च सत्यवादिसंपादकसुहृद्वरविद्वद्वरश्रीपंडित-उदयलालजीमहोदयैः समुपलब्धं ततोऽस्म्यहं गरीयानुपग्रहभाजनं संश्रुतोक्तमहात्मनां विदुषां च । समीहे चायतिकालीनां तथाविधामेव सकलजनताहितकारिणीमनुकंपामिति ।
कियतीनां चिद्गाथानां परिच्युतत्वादात्मख्यातौ, ससुल्लेखाच्च तासांतात्पर्यवृत्तौ अकृत किल तात्पर्यवृत्त्यनुसार्येव पाठक्रमः श्रीसमयप्राभृतस्य ततोमूलपाठस्तात्पर्यवृत्त्यनुसार्येव विभावनीयः । विषयक्रमोऽपि समयप्राभृतस्य तात्पर्यवृत्त्यनुगामी । चतुर्विंशतितमगाथाधस्ताद्विलिखितात्मख्यातिविंशतमाया गाथाया ज्ञातव्या
भगवत्कुंदकुंदस्वामिनो जीवनेतिवृत्तं प्राकाशि जैनहितैषिसंपादकपंडितश्रीनाथूरामजीमहो. दयैः स्वीये जैनहितैषिपत्रे तदेवानाधिकीकृत्य समाविर्भावितमत्र । ततोऽस्म्यहमुपग्राह्यो भूयानुक्तमहानुभावानां ।
नाकार्षमहं कियतां चित्प्रष्ठानां संपादनमितस्ततो नैमित्तिकभ्रांत्या वैकल्यतश्च। प्राकाशिषतता, अशुद्धयः शोधनपत्रे तथापि दृष्ट्यविषयं भवेत्वापि स्खलनं परिमार्ण्य तत्क्षमनीयोऽहं सुविचारचेतोभिर्मनीषिभिरिति सप्रणतिमभ्यर्थना।
साक्षरानुचरो गजाधरलाल:
KARE