________________
१४५
समयप्रामृतं । आधाकम्मादीया पुग्गलदव्वस्स जे इमे दोसा। कहमणुमण्णदि अण्णेण कीरमाणा परस्स गुणा ॥३०॥
आषाकमाधाः पद्लद्रव्यस्य ये इमे दोषाः। कथं तान् करोति ज्ञानी परद्रव्यगुणाः खल्ल ये नित्यं ॥३०२।।
आषाकर्माचाः पुद्गलद्रव्यस्य ये इमे दोषाः।
कथमनुमन्यते अन्येन क्रियमाणाः परस्य गुणाः ॥३३॥ तात्पर्यवत्तिः- स्वयं पाकेनोत्पन्न आहार आधाकर्मशब्देनाच्यते तत्प्रभृतिव्याख्यानं करोति-भाधाकर्माद्या ये इमे दोषाः, कथंभूताः ! शुद्धात्मनः सकाशात्परस्याभिन्नस्याहाररूपपुद्गलद्रव्यस्य गुणाः । पुनरपि कथंभूताः ! तस्यैवाहारपुद्गलस्य पचनपाचनादिक्रियारूपाः तान्निश्चयेन कथं करोतीति ज्ञानीति प्रथमगाथार्थः । अनुमोदयति वा कथमिति द्वितीय गाथार्थः परेण गृहस्थेन क्रियमाणान् , न कथमपि। कस्मात् ! निर्विकल्पसमाधौ सति आहारविषयममोवचनकायकृतकारितानुमननाभावात् इत्याधाकर्मव्याख्यानरूपण गाथाद्वयं गतं ।
माहारग्रहणात्पूर्व तस्य पात्रस्य निमित्तं यत्किमप्यशनपानादिकं कृतं तदौपदेशिकं भण्यते तेनापदेशिकेन सह तदेवाधाकर्म पुनरपि गाथाद्वयेन कथ्यते
आधाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं । कह तं मम होदि कदं जं णिचंमवेदणं वुत्तं ॥३०४॥
ओघाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं । कह तं मम कारविदं जं णिचमचेदणं वुत्तं ॥३.५॥
आधाकौंपदेशिकं च पुद्गलमयमेतद्व्यं । कथं तन्मम भवति कृतं यनित्यपचेतनमुक्तं ॥३०४॥ आधाकर्मोपदेशिकं च पुद्गलमयमेतद्रव्यं ।
कथं तन्मम कारितं यनित्यमचेतनमुक्तं ॥३०५॥ तात्पर्यवृत्तिः- यदिदमाहारकपुद्गलद्रव्यमाधाकर्मरूपमौपदेशिकं च चेतनशुद्धात्मद्रव्यपृथक्त्वेन नित्यमेवाचेतनं भणितं तत्कथं मया कृतं भवति कारितं वा कथं भवति ! न कथमपि । कस्माद्धेतोः ! निश्वयरत्नत्रयलक्षणभेदज्ञाने सति आहारविषये मनोवचनकायकृतकारितानुमानाभावात् । इत्यौपदेशिकन्याख्यानमुख्यत्वेन च गाथाद्वयं गतं ।
अयमत्राभिम्रायः पश्चात्पूर्व संप्रतिकाले वा योग्याहारादिविषये मनोवचनकायकृतकारितानुमतरूपैनवभिर्विकल्पैः शुद्धास्तेषां परकृताहारादिविषये बंधो नास्ति यदि पुनः परकीयपारिणामेन बंधो भवति तर्हि कापि काले निर्वाणं नास्ति । तथा चोक्तं ।
णावकोडिकम्मसुद्धो पच्छापुरदोय संपदियकाले।
परसुहदुक्खणिमित्तं वज्झदि जदि णत्थि णिव्वाणं ॥ एवं ज्ञानिनामाहारग्रहणकृतो बधो नास्तीति व्याख्यानमुख्यत्वेन सूत्रचतुष्टयेन षष्टस्थलं गतं ।
अथ रागादयः किळ कर्मबंधकारणं भणिताः, तेषां पुनः किं कारणं ! इति पृष्टे प्रत्युत्तरमाह, एतद्दार्थातगाथाचतुष्टयमत्र स्थलें नोपसन्धमात्मख्यातौ । स्थलांतरे प्रतियुग्मांतगाथाद्वयमुलग्धं तवं तथैव विलोबिध्यते, भात्मख्यातौं।