SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तिलोयपण्णत्तो इंगालजालमुं मुरअग्गोद्ज्यंत महसरीरा ते । सीदलजलमराणंता धाविण पविसंति वइतरिणि ॥ ३२६ ॥ कतरिसलिलायारा गारइया तत्थ ताण अंगाणि । छिंदति दुस्सहाओ पोवंता विविहपीडाओ ||३३०॥ जलयरकच्छवमंडूकमयरपहुदीण विविहरूवधरा । अण्णोरणं भक्खंते वइतरिणिजलचरंमि गारइया ||३३१ ॥ विउर्लासलाविच्चाले दहूण बिलागि जति पविसंति । तत्थ वि विसालजालो उट्टदि सहसा महाग्गी ॥ ३३२ ॥ दारुणहुदासजालामालाहि दज्झमाणसव्वंगा । सीदलका मरिणय असिपत्तवमि पविसंति ॥ ३३३ ॥ तत्थ वि विविहतरूणं पवणहदा तव अपत्तफलपुंजा । विडंति ताण उवरिं दुष्पिच्छा वजदंड व्व ॥ ३३४॥ चक्कसरकण्यतोमरमोग्गरकरवालकोंतमुसलाणि । अण्णाणि वि ताण सिरं असिपत्तवरणादु विडंति ॥ ३३५ ॥ विच्छिरणसिरा भिराणकरा वुदियंछा' लंबमाणअंतचया । रुहिरारुणघोरतणा णिस्सरणा तव्वणम्मि मुंचति ॥३३६|| गिद्धा गरुडा काया विहगा अवरे वि वज्जमयतोंडा । कादूणं खडुदंता तारांगं ताणि कवलंति ||३३७|| गोवंगट्ठी राणं काढूण चंडघादेहिं । गारइया ॥ ३३९॥ गाढमंगेसुं । विलवाणं मज्झे कुहिंति बहू' खारदव्वाणि ॥३३८ ॥ जइ विलवयंति करुणं अंगं तेज चलणजगलम्मि | 3 तहविह सगणं खंडिय छुहंति चुल्लीसु लोहमयजुवइपडिमं परदाररदाण लायंते अइततं खिवंति जलणे जलंतम्मि ॥३४०॥ मंसाहाररदाणां गारड्या ताण अंगमंसाणि । छेत्तू तम्मुहेसुं कुहंति रुहिरोल्लरूवाणि ॥३४१॥ महुमजाहाराणं णारइया तम्मुहेसु अइतन्तं | लोहदव्वं घल्लंते विलीयमाणंग पञ्भारं ॥३४२॥ करवालपहरभिरणं कुवजलं जह पुणो वि संघडदि । तह णारयाण अंगं छिज्जंतं विविहसत्थेहिं ॥ ३४३ ॥ 18 बिच्छा (3) ; S बहुखार 3. 5 चलजगल ग्मि । ६९
SR No.022405
Book TitleTiloy Pannatti
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherJaina Siddhanta Bhavana
Publication Year1941
Total Pages124
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy