SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तिलोयपएणत्तो । जम्मणभूमिगदा। पावेणं णिरयबिले जादूणं ता मुहुप्तगंमेस्ते। छप्पजत्ती पाविय आकसिय भयजुदो होंदि ॥३१५॥ भीदीए कंपमाणो चलिदं दुक्खेण पश्चिो संतो। छत्तीसाउहमज्झे पडिदूणं तत्थ उप्पलइ ॥३१६॥ उच्छेहजोयणाणिं सत्तधणुच्छसहस्सपंचसया । उप्पलइ पढमखेत्ते दुगुणं दुगुणं कमेण सेसेसु ॥३१७॥ ___ जो ७ ध ६५००। वट्ठ णमयसिलंबं जह वग्धो तह पुराणणेरइया । णवणारअं णिसंसा णिभच्छंता पधावंति ॥३१८॥ साणगणा एक्केक्के दुक्खं धावंति दारुणपया। तह अण्णोरणं णिच्चं दुस्सहपीडादि कुव्वंति ॥३१९॥ चक्कसरसूलतोमरमोग्गरकरवत्तकोतसूईणं । मुसलासिप्पहुदीणं वणणगदाबाणणादीणं ॥३२०॥ वयवग्यतरच्छसिगालसाणमजालसीहपसूणं । अण्णोण्णं च सदा ते णियणियदेहं विगुवंति ॥३२१॥ गहिरबिलधूममारुदअइतत्तकहल्लिजंतच्चूलीणं । कंडणिपीसणिवीणरूवमण्णे विकुव्वंति ॥३२२॥ सूवरवणग्गिसोणिदकिमिसरिदहकूववाइपहुदीणं । पुहुपुहुरूवविहीणा णियणियदेहं पकुव्वंति ॥३२३॥ पुच्छिय पलायमाणं णारइयं वग्घकेसरिष्पहुदी । वजमयवियलतोंडा कत्थवि भक्खंति रोसेण ॥३२४॥ पीलिज्जते केई जंतसहस्सेहिं विरसविलवंता । अण्णे हम्मति तहिं अवरे छेज्जंति विविहभंगीहिं ॥३२५॥ अण्णोण्णं बझते वजोवमसंखलेहि थंभेसु । पजलिदम्मि हुदासे केई छुभंति दुप्पिच्छे ॥३२६॥ फालिज्जते केई दारुणकरवत्तकट्टअमुहेहि । भगणे भयंकरहिं विझति विचित्तभल्लेहिं ॥३२॥ लोहकलाहावहिदतेल्ले तत्तमि केवि छुम्भंति। पतूणं पन्वते जलंत जालुक्कडे जलणे ॥३२८॥
SR No.022405
Book TitleTiloy Pannatti
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherJaina Siddhanta Bhavana
Publication Year1941
Total Pages124
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy