________________
हि । ५३ । अविशेषेण सद्बुझिवेद्येष्वपि सर्वपदार्थेषु इच्यादिप्वेव त्रिघुसत्तासंबन्धः स्वीक्रियते । न सामान्यादित्रये इति महतीयं पश्यतोहरता । ५५ । यतः परित्नाव्यतां सत्ताशब्दस्य शब्दार्थः । अस्तीति सन् । सतो नावः सत्ता अस्तित्वं । तहस्तुस्वरूपं निर्विशेषमशेषेवपि पदार्थेषु त्वयाप्युक्तं । तत्किमिदमईजरतीयं यद्रव्यादित्रय एव सत्तायोगो नेतरत्र त्रये इति । ५५ । अनुवृत्तिप्रत्ययाऽनावान्नसामान्यादित्रये सत्तायोग इतिचेत् । न । तत्राप्यनुवृत्तिप्रत्ययस्यानिवार्यत्वात् । पृथिवी
mannnnnnnnnnnnnnnnnnnnnnnnn
तें तो बहु नपकार कर्यो ! अने सज्जनपणुं पण तें बहु विस्तायुं !!) इत्यादिक वाक्यनी पेठे अहीं 'नतुं सूत्र रच्यु !' ए वाक्य पण विपरीत लदणे करीने हांसीगनित प्रशंसावाद्यं ले ; अने ते हांसी, तेना युक्तिरहित स्वीकारथी ले; ते कहे . । ५३ । कंश पण तफावतविना सत्तानी (उतापणानी ) बुझियी जणाय तेवा सर्व पदार्थो डे; उतां पण इव्यादिक त्रणमांज सत्ता स्वीकारवी, अने सामान्यादिक त्रणमां न स्वीकारवी, ए तो (तारी ) देखीती मोटी चोरी जे ! । ५५ । केमके सत्ता शब्दनो शब्दार्थ तो विचार ? जे, जे, ते 'सत्' अने सत्नो नाव, ते 'सत्ता' एटले होवापणुं ; अने तेवू वस्तुनुं स्वरूप तो तें पण ज्यारे सर्व पदार्थोमां कयुं जे; त्यारे वती, व्यादिक त्रएणमांज सत्तासंयोग ने, अने बीजा त्रणमां नथी, एवं अधखोखरूं शामाटे बोले ? । ५५। अनुवृत्तिनी प्रतीति नही थवाथी सामान्यादिक त्रणमां सत्तामयोग नथी; एम जो तुं कहीश, तो ते युक्त नथी; केमके तेनमां पण अनुवृत्तिनी प्रतीति निवाराय तेम नथी; अर्थात ; कारण के पृथ्वीपणं, बलदपएं, घटपणुं इत्यादिक सामान्योमां 'आ
१ स्त्री जरातुरा तारुण्यरमणीया च यथा मत्तेन प्रोच्यते तत्तुल्यं नवज्ञास्य॥