________________
ច១ शिष्यते ॥ स्वरूपैकप्रतिष्ठानः । परित्यक्तोऽखिनेर्गुणैः ॥ ४ ॥ ॥ ऊर्मिषट्कातिगं रूपं । तदस्याहुर्मनीषिणः ॥ संसारबन्धनाधीन-पुःखकेशाद्यदूषितम् ॥ ७ ॥ = (कामक्रोधलोनगर्वदम्नहर्षाः ऊर्मिषट्कमिति । ए । तदेतदन्युपगमत्रयमित्थं समर्थयद्भिरत्वदीयैस्त्वदाझाबहिनूतैः कणादमतानुगामिनिः सुसूत्रमासूत्रितं । सम्यगागमः प्रपञ्चितः । ५० । अथवा सुसूत्रमिति क्रियाविशेषणं । शोननं सूत्रं वस्तुव्यवस्थाघटनाविज्ञानं यत्रैवमासूत्रितं तत्तच्छास्त्रार्थोपनिवन्धः कृत इति हृदयं । ५१ । “ सूत्रं तु सूचनाकारि । ग्रन्थे तन्तुव्यवस्थयोः" इत्यनेकार्यवचनात् । ५५ । अत्र सुसूत्रमिति विपरीतलदाणयोपहासगर्न प्रशंसावचनं । यथा (उपकृतं बदु तत्र किमुच्यते । सुजनता प्रथिता नवता चिरं) इत्यादि। नपहसनीयता च युक्तिरिक्तदात्तदङ्गीकरणं । तथा
मुक्त थश्ने फक्त निजस्वरूपवालो रहे . । १७ । आथी करीने गए ऊर्मिनने नबंधी गयेद्धं; अने संसारबंधनने आधीन एवा उःख अने क्लेशादिकथी दूषित नही थयेg, एवं तेनुं स्वरूप बुझिवानो कहे जे. । । (काम, क्रोध, लोन, गर्व, दंन अने हर्ष ए उ ऊर्मिन जाणवी.)। भए । एवी रीते हे प्रनु ! (क्वचित् सत्तावाला, आत्माथी निन्नज्ञानवाला अने ज्ञान तथा सुखविनानी मुक्तिवाला) एवा त्रणे स्वीकारने नपर कह्यामुजब स्थापन करता, एवा आपनी आझाने नही माननारानए अहो! बहु सारुं सूत्र गुंथी कहाड्यु डे !! । ५० अथवा 'सुसूत्र' ए शब्दने क्रियाना विशेषण तरिके गणवू; एटले पदार्थोनी व्यवस्थानी रचनानुं विज्ञान जेमां सारं ! एवी ते ते शास्त्रार्थनी रचना करी ने !! एवो नावार्थ जाणवो. । ५१। “सूचना करनारो एवो 'सूत्र' शब्द ग्रंथ, तंतु अने व्यवस्थाना अर्थमां वपराय ने, एम अनेकार्थकोषमां कडं ." । ५ । (अहो ! भाइ ! शुं वात करवी !