________________
६
ययोरपहतिरस्ति । शरीरं वा वसन्तं प्रियाप्रिये न स्टशत इत्यादयोऽपि वेदान्तास्तादृशी मेत्र मुक्तिमादिशन्ति । अत्र हि प्रियाप्रिये सुखःखे ते चाशरीरं मुक्तं न स्टशतः । ४१ । अपि च ॥ = ॥ यावदात्मगुणाः सर्वे । नोच्छिन्ना वासनादयः ॥ तावदात्यन्तिकी डःख - व्यावृत्तिर्न विकल्प्यते ॥ ४२ ॥ ॥ धर्माधर्मनिमित्तो हि । संभवः सुखःखयोः मूलभूतौ च तावेव । स्तनौ संसारसद्मनः ॥ ४३ ॥ =॥ तउच्छेदे च तत्कार्य - शरीराद्यनुपप्लवात् ॥ नात्मनः सुखः खे स्त-इत्यसौ मुक्त उच्यते ॥ ४४ ॥ ॥ = इच्छादेषप्रयत्नादि । जोगायतनमन्वनम् ॥ नच्छिन्ननोगायतनो । नात्मा तैरपि युज्यते ॥ ४५ ॥ = ॥ तदेवं धिषणादीनां । नवानामपि मूलतः ॥ गुणानामात्मनो ध्वंसः । सोऽपवर्गः प्रतिष्ठितः ॥ ४६ || || = ननु तस्यामवस्थायां । कीदृगात्माऽव
99
मोह नथी. । ४० । “ शरीरवालाने सुखः खनो नाश नथी; अने शरीर विनानाने सुखःख स्पर्श करतां नथी " इत्यादि वेदांतो पण तेवीज मुक्ति कहे बे; केमके या संसारमां तो सुखःख रहेलां बे, पण ते
शरीरीमुक्तने स्पर्श करतां नथी । ४१ । वली ज्यांसुधि इच्छादिक सर्वात्मगुणो नाश पाम्या नथी, त्यांसुधि दुःखनो अत्यंत अभाव मनाय नही. । ४२ । धर्माधर्मना निमित्तवालो सुखःखनो संभव बे, अने ते बन्ने संसाररूपी घरना मूलपाया जेवा े. । ४३ । वली ते बन्ने नष्ट वा तेना कार्यरूप शरीरनो उपश्व न रहेवाथी आत्माने सुखदुःख रहेतां नथी, अने तेथी ते मुक्त कहेवाय बे. । ४४ । वल्ली इच्छा, द्वेष तथा प्रयत्नादिक, शरीरनां बंधनरूप छे, माटे शरीरनो नाश यवाथी तेजनी साधे पण आत्मा जोमातो नथी । ४५ । एवी रीते आत्मानावुदयादिक नवे गुणोनो, जे मूलयी नाश, तेने मोक्ष कह्यो बे. । ४६ । हवे ते अवस्थामां आत्मा केवो रहे बे ? तोके सर्व गुणोथी