________________
-------
-
त्रझादन्यदत्यन्तव्यतिरिक्तं । असमासकरणादत्यन्तमिति बन्यते ।३३। अत्यन्तनेदे सति कथमात्मनः सम्बन्धि ज्ञानमिति व्यपदेश इतिपराशङ्कापरिहारार्थ औपाधिक मिति विशेषणारेण हेत्वन्निधानम् । ३४ । उपाधेरागतमौपाधिकं । समवायसम्बन्धलक्षणेनोपाधिना आत्मनि समवेतमात्मनः स्वयं जमरूपत्वात्समवायसंबन्धोपढौ कितमिति यावत् । ३५। यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिप्यते तदा उःखजन्मप्रवृत्ति दोष मिथ्याझानानामुत्तरोत्तरापाये तदनन्तरानावाबु श्यादीनां नवानामात्मविशेषगुणानामुच्छेदावसरे आत्मनोऽप्युच्छेदः स्यात् । तदव्यतिरिक्तत्वादतो निन्नमेवात्मनो ज्ञानं यौक्तिकमिति । ३६ । तथा न
अन्यत् शब्दनो) समास न करवाथी 'अत्यंत' एवो अर्थ निकले डे. । ३३ । हवे जो अत्यंत नेद होय तो 'आत्मसंबंधि झान' एम केम कहेवाय
? एवी रीतनी परनी शंकाने दूर करवामाटे 'उपाधिवातुं' एवी रीतना विशेषणधाराए (तेनो) हेतु कहेलो . । ३४ । उपाधिथी आवेर्बु ते उपाधिवाच॑. अर्थात् समवायसंबंधरूप उपाधिवमे ते आत्मामां जोमायुं ले ; एटले आत्मा पोते जमरूप होवाथी तेने समवाय संबंधे तेनीसाथे मेलवी आपेलु डे. । ३५ । वत्नी जो झानथी आत्मानुं अनिन्नपणुं मानीयें, तो उःख, जन्म, प्रवृत्ति, दोष अने मिथ्याशाननो उत्तरोत्तर नाश थये उते, तेमां रहेला आत्माना बुझि आदिक नवे गुणो तेनाथी अनिन्न होवाथी, तेन्ना नाशवखते आत्मानो पण नाश थाय ; माटे आत्माथी ज्ञान निन्नन , एम मानवु युक्तिवाद्धं . । ३६ ।
१ तत्वज्ञानान्मिथ्याझानापाये दोषा अपयांति । तदपाये प्रवृत्तिरपैति । तदपाये जन्मापैति । तदपाये एकविंशतिनेदं उःखमपैतीति ॥ २ वाङ्मनः कायव्यापारः शुन्नाशुन्नफलः प्रवृत्तिः ॥ ३ रागषमोहास्त्रयो दोषाः-ईर्ष्यादीनामेष्वंतर्नावः ॥