________________
०३ म्बन्धोऽप्यस्ति । निःस्वरूपे शशविषाणादौ सत्तायाः समवायाऽनावात् । २७ । सामान्यादित्रिके कथं नानुवृत्तिप्रत्यय इतिचेद्बाधकसद्भावादिति बमः । तथाहि । २ए । सत्तायामपि सत्तायोगाङ्गीकारेऽनवस्था । वि. शेषेषु पुनस्तदन्युपगमे व्यावृतिहेतुत्वलक्षणतत्वरूपहानिः । समवाये तत्कल्पनायां सम्बन्धाऽनावः । केन हि सम्बन्धेन तत्र सत्ता सम्बध्यते। समवायान्तराऽनावात् । ३० । तथा च प्रामाणिकप्रकाएममुदयनः । ==|| व्यक्तेरनेदस्तुल्यत्वं । सङ्करोऽथानवस्थितिः ॥ रूपहानिरसम्बन्धो। मातिबाधकसंग्रहः ।। इति । ३१ । ततः स्थितमेतत्सतामपि स्यात् क्कचिदेव सत्तेति । ३२ । तथाचैतन्यमित्यादि । चैतन्यं ज्ञानमात्मनः के
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~~
थोमा साधारणरीते रहेऱ्या, एवं उतापणारूपी वस्तुस्वरूप डे, अने अनुवृत्तिनी प्रतीतिना हेतुवालो सत्तासंबंध पण जे ; केमके स्वरूप विनाना ससलाना शींगमांदिकमां सत्ताना संबंधनो अन्नाव . । २७ । सामान्यादिक त्रणमां अनुवृत्तिनी प्रतीति केम नथी? एम जो कहेशो, तो अमो कहीये डीए के, तेमां (ते प्रतीति माटे) नीचे प्रमाणे बाध
आवे . । शए । सत्तामां (सामान्यमां) जो सत्तानो संयोग अंगीकार करीयें तो अनवस्था आवे जे, अने विशेषमां जो ते सत्ता लेश्ये तो जूदापामवाना हेतुपणाना लदणवाला एवा तेना स्वरूपनी हानि थाय जे; तथा समवायमां नो ते सत्तानी कल्पना करीयें तो संबंधनो अनाव थाय डे, केमके बीजो समवाय न होवाथी क्या संबंधवमे त्या सत्ता जोमाय? । ३० । प्रमाणिकोमा शिरोमणि एवो उदयन कहे डे के 'व्यक्तिना अन्नेदमां अनवस्था, तुल्यपणामां स्वरूपनी हानि, अने संकरमां असंबंध एम जातिमां बाधक आवे जे.' । ३१ । एवी रीते पदार्थोमां पण केटनाकमान सत्ता बे, एम नक्की थयु. । ३३ । हवे चैतन्य एटने ज्ञान आत्माथी अत्यंत जूहूँ जे; (आत्मा शब्द साथे