________________
--- २ व्यादिलक्षणवैधयात्पदार्थान्तर मितिषट्पदार्थाः । ५५ । सांप्रतमदरार्थो व्याक्रियते । सतामपीत्यादि । सतामपि सद्बुझिवेद्यतया साधारणानामपि षणां पदार्थानां मध्ये क्वचिदेव केषुचिदेव पदार्थेषु सत्तासामान्ययोगः स्याद्भवेत् न सर्वेषु तेषामेषा वाचोयुक्तिः । २५ । सदिति । यतो व्यगुणकर्मसु सा सत्ता इति वचनात् । यत्रैव सत्प्रत्ययस्तत्रैव सत्ता । सत्प्रत्ययश्च व्यगुणकर्मस्वेवातस्तेष्वेव सत्तायोगः । सामान्यादिपदार्थत्रये तु न । तदन्नावात् । १६ । इदमुक्तं नवति । यद्यपि वस्तुस्वरूपमस्तित्वं सामान्यादित्रयेऽपि विद्यते । तथापि तदनुवृत्तिप्रत्ययहेतुर्न नवति । य एव चानुवृत्तिप्रत्ययः स एव सदितिप्रत्यय इति । तदन्नावान्न सत्तायोगस्तत्र । २७ । व्यादीनां पुनस्त्रयाणां षट्पदार्थसाधारणं वस्तुस्वरूपमस्तित्वमपि विद्यते । अनुवृत्तिप्रत्ययहेतुः सत्तास
न्नपदार्थरूप जे; अने एवी रीते 3 पदार्थो थया. । २४ । हवे अदरार्थ कहे जे. 'सतामपि ' एटले 'सद्' एवी बुद्धिथी वेद्यपणायें करीने साधारण एवा पण ए गए पदार्थोमांना केटलाकोमा सामान्यनो संयोग होय, पण सघनामां न होय, एवी ते वैशेषिकोनी वचनयुक्ति
. । २५ । तेन कहे जे के इव्य, गुण अने कर्म ए त्रण पदार्थोमां सत्ता (सामान्यपणुं) ले ; केमके ज्यां सत् एवी प्रतीति ने, त्यांन सत्ता बे; अने सत् एवी प्रतीति व्य, गुण अने कर्ममांन डे, माटे तेनमांन सत्तानो संयोग ; वली सामान्यादिक त्रण पदार्थोमां ते सत्ता नथी, केमके तेनमां तेनो अन्नाव . । २६ । नावार्थ ए ने के, होवापणारूप पदार्थ- स्वरूप जोके सामान्यादिक त्रणेमां पण डे, तोपण ते स्वरूप अन्वयनी प्रतीतिना हेतुरूप थतुं नथी, अने जे अन्वयनी प्रतीति , तेज सत् एवी प्रतीति डे; अने ते नही होवाथी तेमां सत्तानो संयोग नथी; । १७ । अने व्यादिक त्रणने तो बए पदा.