________________
न संविदानन्दमयी च मुक्तिः
सुसूत्रमासूत्रितमत्वदीयैः ॥ ॥ पदार्थोमां पण केटलाकोमा सत्ता डे ! अने चैतन्य एटले झान, ने आत्माथी जूदुं अने नपाधिरूप डे ! तथा ज्ञान अने सुखवाली मुक्ति नथी! एवी रीते (हे प्रन्नु!) आपना विरोधी एवा वैशेषिकोए नवं सूत्र गुंथ्यु डे !! ॥ ७ ॥
। १ । वैशेषिकाणां व्यगुणकर्मसामान्यविशेषसमवायाख्याः षट्पदार्थास्तत्वतयाऽभिप्रेतास्तत्र पृथिव्यापस्तेजोवायुराकाशः कालो दिगात्मा मन इति नव व्याणि । २ । गुणाश्चतुर्विंशतिस्तद्यथा । रूपरसगन्धस्पर्शसंख्यापरिमाणानि पृथक्त्वं संयोगविनागौ परत्वाऽपरत्वे बुद्धिः सुखःखे श्च्म षौ प्रयत्नश्चेतिसूत्रोक्ताः सप्तदश । चशब्दसमुचिताश्च सप्त । स्वत्वं गुरुत्वं संस्कारः स्नेहो धर्माधौ शब्दश्चेत्येवं चतुर्विंशतिर्गुणाः । ३ । संस्कारस्य वेगन्नावनास्थितिस्थापकनेदात्रैवि
।। वैशेषिकोए श्व्य, गुण, कर्म, सामान्य, विशेष, अने समवाय नामना ड पदार्थो ने तत्वरूपे मानेला जे; तेमां पृथ्वी, जल, तेज, वायु, आकाश, काल, दिशा, आत्मा अने मन ए नव व्यो
.।। गुणो नीचे प्रमाणे चोवीस ले. रूप, रस, गंध, स्पर्श, संख्या, परिमाण, पृथक्पणु, संयोग, विनाग, परपणुं, अपरपणुं, बुद्धि, सुख, उःख, इच्छा, शेष अने प्रयत्न, ए सूत्रमा कहेना सत्तर, अने 'च' शब्दथी सूचवेना वपणुं, नारीपणुं, संस्कार, स्नेह, धर्म, अधर्म अने शब्द, ए सात मनी ने चोवीस गुणो थया. । ३ । वेग नावना अने स्थितिस्थापक नेदथी संस्कार त्रए प्रकारनो , तोपण सं