________________
ध्येऽपि संस्कारत्वजात्यपक्ष्या एकत्वाच्छौौदार्यादीनां' चात्रैवान्तावानाधिक्यं । । । कर्माणि पञ्च । तद्यथा । नत्देपणमवदेपणमाकुञ्चनं प्रसारणं गमन मिति । गमनग्रहणाद्रमणरेचनस्पन्दनाद्यविरोधः । ५। अत्यन्तव्यावृतानां पिएमानां यतः कारणादन्योऽन्यस्वरूपानुगमः प्रतीयते तदनुवृत्तिप्रत्ययहेतुः सामान्यं । ६ । तच्च विविधं परमपरं च । तत्र परं सत्ता जावो महासामान्यमितिचोच्यते । व्यत्वाद्यवान्तरसामान्याऽपेक्षया महाविषयत्वात् । ७ । अपरसामान्यं च व्यत्वादि । एतच्च सामान्य विशेष इत्यपि व्यपदिश्यते । । तथाहि व्यत्वं नवसु व्येषु वर्तमानत्वासामान्यं । गुणकर्मन्यो व्यावृत्तत्वाहिशेषः । (ततः कर्मधारये सामा
-
~
स्कारपणानी जातिनी अपेदावमे ते एक होवाथी, तेमज शूरापणुं अने नदारता आदिकनो पण या चोवीसमांहेला गुणोमांज समावेश थतो होवाथी ( चोवीसनी संख्याथी) अधिकपणुं नथी. ।।। कर्मो नीचे प्रमाणे पांच प्रकारनां ने. उत्देपण, अवहेपण, आकुंचन, प्रसारण, अने गमन. गमनना ग्रहणथी मण, रेचन, तथा स्पंदनादिक पण तेमांज जाणवां. । ५। अत्यंत जूदा पदार्थोनो जे कारणथी परस्पर रूपनो अनुगम जणाय डे, तेनी अनुवृत्तिनी प्रतीतिनो हेतुरूप सामान्य जे. । ६ । ते सामान्य पर अने अपर एम बे प्रकारचं जे. तेमां परने सत्ता, नाव अथवा महासामान्य पण कहेले ; केमके ते ऽव्यत्वादि बीजा सामान्यनी अपेवाये महाविषयवाद्धं . । ७ । तथा इव्यपणादिक, ते अपर सामा. न्य , अने ते सामान्य विशेषतरिके पण कहेवाय . । । जेमके
१ ये तु शौर्यौदार्यकारुण्यदादिषयौग्यादयस्तेऽत्रैवांतनवंति । यथा शौर्य बनवतोऽपि पराजयं प्रत्युत्साहः । स च प्रयत्नविशेषएव सततं मार्गानुगामिनी बुझिरौदार्य । परउःखप्रहाणेच्छा कारुण्यं । तत्त्वान्निनिवेशिनीबुर्दािदिण्यं । औग्यूमात्मन्युत्कर्षप्रत्यय इत्येवमादि ॥ .