________________
७५
मवायप्रसङ्गादत एवाह । २४ । अपि च लोकबाध इति (अपिचेतिदूषणान्युच्चये ) लोकः प्रामाणिकलोकः सामान्यलोकश्च तेन वाधो विरोधो लोकबाधस्तदप्रतीतव्यवहारसाधनात् (बाधशब्दस्य “हाद्याः प्रत्ययत्नेदतः” इति पुंस्त्रीलिङ्गता )। २५ । तस्माइर्माधर्मिणोर विष्वगन्नावलदण एव सम्बन्धः प्रतिपत्तव्यो । नान्यः समवायादितिकाव्यार्थः ॥
। २६ । अथ सत्तानिधानं पदार्थान्तरमात्मनश्च व्यतिरिक्तं झानाख्यं गुणमात्मविशेषगुणोच्छेदस्वरूपां च मुक्तिमझानादङ्गीकृतवतः परानुपहसन्नाह ।
-
सतामपि स्यात् क्वक्टिव मत्ती
चैतन्यमौपाधिकमात्मीय
-
L-:
-
-
अने तेथीन कहे जे के, । २५ । तेम कहेवाथी तो जे प्रमाणिक लोक अने सामान्य लोक, तेनी साथे पण अप्रसिह व्यवहार साधवाथ। विरोध आवशे. (अहीं 'अपिच' ए शब्द दूषण देखामवामाटे ) 'हाद्याः प्रत्ययत्नेदतः' ए सूत्रथी बाध शब्दने पुल्लिंग अने स्त्रीलिंगपणुं थाय बे.) । २५ । तेथी धर्मधर्मीवच्छेनो संबंध, अन्निन्ननावना नक्षणवालोज मानवो, पण तेमां समवायादिकरूप कं अन्य जाणवू नही. एवी रीते सातमा काव्यनो अर्थ जाणवो.
।२६ । हवे सत्ता (सामान्य) नामना जूदा पदार्थने, अने आत्माथी नूदा एबा झान नामना गुणने, तथा आत्मासंबंधि गुणोना नाशना स्वरूपवानी मुक्तिने अज्ञानथी अंगीकार करनारा वैशेषिकोनी हांसी करता थका कहे .