________________
व्यनिषारात् । २० । तदेतत्सकलं सपूर्वपदं समाधानं मनसि निधाय सिशन्तवादी प्राह । न गौण इति । योऽयं नेदः स नास्ति । गौणलदणाऽनावात् । तलक्षणं चेत्थमाचदते । =॥ अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च ॥ विपरीतो गौणोऽर्थः । सति मुख्य धी: कथं गौणे = | २१ । तस्माइर्मधर्मिणोः सम्बन्धने मुख्यः समवायः । समवाये च समवायत्वानिसम्बन्धे गौण इत्ययं दो नानात्वं नास्तीति जावार्थः । २२ । किं च योऽयमिह तन्तुषु पट इत्यादिप्रत्ययात्समवायसाधनमनोरथः स खल्वनुहरते नपुंसकादपत्यप्रसवमनोरथं । २३ । इह तन्तुषु पट इत्यादेर्व्यवहारस्याऽलौकिकत्वात्पांशुलपादानामपि इह पटे तन्तबश्त्येवं प्रतीतिदर्शनात् । इह नूतले घटान्नाव इत्यत्रापि स
دان
marne
। २। माटे आ सघनु पूर्वपदसहित समाधान मनमां धारीने सितिवादी (आचार्यमहाराज) कहे जे के गौण एवो जे आ नेद ते नयी, केमके तेमां गौणनुं लक्षण नथी; तेनुं लक्षण तो नीचे प्रमाणे कहे जे 'व्यनिचार विनानो, अविकल, असाधारण, अने अंतरंग ते . 'मुख्य' , अने तेथी उलटां लक्षणवालो पदार्थ ते 'गौण' , माटे मुख्य होते ते गौणमां बुद्धि शीरीते थाय?' । २१। तेथी करीने धर्मधर्मीना संबंधमां समवाय मुख्य बे, अने समवायमां समवायपणाना संबंधमा ‘गौण' ले एवी आ जूदाइ नथी, एवो नावार्थ डे.।। वत्नी आ तंतुउमा वस्त्र डे, इत्यादिक प्रतीतिश्री समवायना साधननो जे आ मनोरथ डे, ते तो नपुंसकथी संताननी उत्पत्तिना मनोरथर्नु अनुकरण करे ; । २३ । केमके आ तंतुमां वस्त्र ने, इत्यादिक व्यवहार तो लोकप्रसिइ नथी पण आ वस्त्रमा तंतु डे, एवीरीतनी खातरी तो गांबमोआनने पण देखायेती ; अने वली तेथी तो 'आ पृथ्वीतलपर धमानो अनात डे' एवी रीतना वाक्यमां पण समवायनो प्रसंग यशे!