________________
३
पृथिवीत्वानिसम्बन्धनिबन्धनं समवायो मुख्यस्तत्र त्वतला दिप्रत्ययानिव्यंग्यस्य संगृहीतसकतावान्तरजातिलक्षणव्यक्तिनेदस्य सामान्यस्योन्नवात् । १६ । इह तु समवायस्यैकत्वेन व्यक्तिनेदाऽनावे जातेरनुद्द्तत्वामीणोऽयं युप्मत्परिकल्पित श्हे तिप्रत्ययसाध्यः समवायत्वानिसम्बन्धस्तत्साध्यश्च समवाय इति । १७ । तदेतन्न विपश्चिच्चतश्चमत्कारकारणं । यतोत्रापि जातिरुनवन्ती केन निरुध्येत । १७ । व्यक्तेरनेदेनेतिच्चेन्न । तत्तदवच्छेदकवशात्तन्नेदोपपत्तौ व्यक्तिनेदकल्पनाया उर्निवारत्वादन्यो हि घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिनेद इति । १ए । तत्सि-शै सिह एव जात्युनत्रस्तस्मादन्यत्रापि मुख्य एव समवायः । इहप्रत्ययस्योनयत्राप्य
णरूप समवाय मुख्य डे, केमके तेमां ' त्व' अन 'तला दिक' प्रत्ययथी जणाता, अने ग्रहण करेल डे सवली बीजी जातिना लदएनो व्यक्तिनेद जेणे एवा सामान्यनी उत्पत्ति । १६ । अने अहीं तो समवायना एकपणावमे व्यक्तिनेद न होते ते जातिनी उत्पत्ति न अवाथी आ तमोए कल्पेलो 'अहीं' एवी प्रतीतिथी सघाय तेवो समवाय जे. । १७ । (हवे ते वादीने उत्तर आपे लेके ) तारुं ते कहेQ कं विज्ञानना मनने चमत्कार करनारूं नथी; केमके तेमां पण उत्पन्न थती माति कोनाथी अटकावाय तेम डे ?। १७ । जो कहीश के व्यक्तिना अन्नेदें करीने, तो ते पण युक्त नथी ; केमके ते ते अवच्छेदकना वशथी तेना नेदनी प्राप्तिमां व्यक्तिनेदनी कल्पना निवाराय तेवी नथी, अने तेथी घटसमवाय जूदो डे, पटसमवाय जूदो डे, अने तेथी समबायनो पण व्यक्तिनेद प्रगटन डे; । १ए। अने ते सि६ होते ते, नातिनी उत्पत्ति सिझ थइ, अने तेथी बीजी जगोए पण समवाय मुख्यज डे, केमके 'अहीं' एवी प्रतीति तो व्यनिचार विना बन्ने जगोए