________________
७५
रूपेणैव समं योऽसावन्निसम्बन्धः पृथिव्याः स एव समवाय इत्युच्यते " प्राप्तानामेव प्राप्तिः समवाय" इति वचनात् । एवं समवायत्वानिसम्बन्धात्समवाय इत्यपि किं न कल्प्यते । यतस्तस्याऽपि यत्समवा- . यत्वं स्वस्वरूपं तेन साई संबन्धोऽस्त्येवाऽन्यथा निःस्वन्नावत्वात् शशविषाणवदवस्तुत्वमेव नवेत् । १३ । ततश्च इह समवाये समवायत्वमित्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्त्या घटत एव । ततो यथा पृथिव्यां पृथिवीत्वं समवायेन समवेतं, समवायेऽपि समवायत्वमेवं समवायान्तरेण संबन्धनीयं । तदप्यपरेणेत्येवं उस्तराऽनवस्थामहानदी । १५ । एवं समवायस्यापि समवायत्वानिसम्बन्चे युक्त्या नपपादिते साहसिक्यमालम्ब्य पुनः पूर्वपदवादी वदति । १५ । ननु पृथिव्यादीनां
ते स्वरूपनीज साथे पृथ्वीनो ने संबंध में, तेज समवाय बे, एम कहेवाय बे, केमके 'प्राप्त थयेलाननीज प्राप्ति ते समवाय' ए (शास्त्रनुं) वचन डे (अने ज्यारे एवो तारो मत डे त्यारे) 'समवायपणाना संबंधथी समवाय' एम पण शामाटे न मनाय ? केमके तेनुं पण जे समवायपणारूप निजस्वरूप तेनी साथे (तेनो) संबंध न ; अने जो तेम न होय तो स्वन्नावर हितपणाथी ससलाना शींगमांनी पेठे (समवायर्नु) अपदार्थपणुंज थाय. । १३ । माटे 'आ समवायमां समवायपणुं,' एवी रीते कहेवाथी 'अहीं' एवी प्रतीति समवायमां पण युक्तिथी घटेज डे, तेथी पृथ्वीमां पण जेम पृथ्वीपणुं समवायसंबंधवमे जोमायुं डे, तेम. समवायमां पण समवायपणुं बीजा समवायवझे जोगी लेवू, अने ते पण त्रीजा समवायवमे; एवीरीते अनवस्थारूपी महानदी उस्तर थशे. । १४ । एवीरीते समवायने पण समवायपणानो संबंध युक्तिवमे घटावते ते फरीने पूर्वपदनो वादी साहसिकपणुं धारण करीने कहे . । १५ । पृथ्व्यादिकनो एथ्वीपणाना संबंधना कार