________________
बन्नेदादिति । १० । अथ कथं समवायस्य न झाने प्रतिनानं । यतस्तस्येहेतिप्रत्ययः सावधानं साधनं । इहप्रत्ययश्चाऽनुन्नवसिझ एव । इह तन्तुषु पट इहात्मनि छानमिह घटे रूपादय इति प्रती तेरुपलंनात् । अस्य च प्रत्ययस्य केवलधर्माधर्म्यनालम्बनत्वादस्ति समवायाख्यं पदार्थान्तरं तशेतुरिति पराशङ्कामनिसन्धाय पुनराह । ११ । (श्हेदमित्यस्ति मतिश्चवृत्ताविति । इहेदमितिरिहेदमिति ) आश्रयाश्रयित्नावहेतुक इह प्रत्ययो वृत्तावप्यस्ति समवायसंबन्धेऽपि विद्यते । चशब्दोऽपिशब्दार्थस्तस्य च व्यवहितसम्बन्धस्तथैव च व्याख्यातं । १२॥ इदमत्र हृदयं । यथा त्वन्मते पृथिवीत्वानिबन्धात्प्टथिवी तत्र एथिवीत्वं पृथिव्या एव स्वरूपमस्तित्वाख्यं । नाऽपरं वस्त्वन्तरं । तेन स्व
दोष नथी, एम जो कहीश तो (ते समवायने) अनित्यपणानी प्राप्ति जे; केमके दरेक वस्तुनना स्वनावमां नेद ले. । १० । समवायचं झानमां केम प्रतिनासन नथी? केमके तेनी 'अहीं' एवी प्रतीतिरूप खातरीवालुं साधन , अने 'अहीं' ए प्रतीत तो अनुन्नवसिज जे, केमके ‘ा तंतुनमां वस्त्र, आ आत्मामां ज्ञान, आ घमामां रूपादिक' एवी रीतनी प्रतीति प्राप्त थाय डे, अने आ प्रतीतिने मात्र धर्मधर्मीनुं अनालंबनपणुं होवाथी तेना हेतुरूप समवाय नामनो जूदो पदार्थ डे, एवी रीतनी वादी तरफनी शंका करी ने फरीने (आचार्यमहाराज) कहे .। ११ । 'अहीं आ' एवीरीतनी आश्रय आश्रयीनावना हेतुवाली प्रतीति तो समवायसंबंधमां पण जे. अहीं 'च' शब्द 'अपि' शब्दना अर्थवालो डे, अने तेनो संबंध प्रसिझ ने, अने तेमज व्याख्यान करेलु . ।१२। नावार्थ ए डे के, (हेवादी !) तारा मतमां पृथ्वीपणाना संबंधथी पृथ्वी जे; तेमां पृथ्वीपणुं, ए पृथ्वीमुंज अस्तिपणानामनुं स्वरूप में, पण ते कंई दी वस्तु नथी, अने