________________
६७
प्रहाणेच्छाकारुण्यं । ११ । सर्गोतरकाले तु खिनोऽवलोक्य काः रुण्याऽन्युपगमे उरुत्तर मितरेतराश्रयं । कारुण्येन सृष्टिः सृष्टया च कारुण्यमिति नाऽस्य जगत्कर्तृत्वं कथमपि सिश्यति । ११३ । तदेवमेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाकः । स खलु केवढे बनवन्मोह विमम्बनापरिपाक इति । ११५ । अत्र च यद्यपि मध्यवतिनो नकारस्य घण्टालालान्यायेन योजनादर्थान्तरमपि स्फुरति । यथा श्माः कुहेवाकविमम्बनास्तेषां न स्युर्येषां त्वमनुशासक इति । तथापि सोऽर्थः सहृदयैर्न हृदये धारणीयोऽन्ययोगव्यवच्छेदस्याधिकृतत्वादितिकाव्यार्थः ॥
। ११५ । अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्व धम्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्बन्धेन संबशः सन्तो धर्म
~
~
~
~
~
~
~
~
~
तेथी शाना नाशनी इच्छारूप तेने करुणा हती ? । ११ । वली 'जगत् बनाव्या पठी उखी प्राणीोने जोइने दया आवी' एम स्वीकारते बते तो करुणावमे सृष्टि अने सृष्टिवके करुणा, एवो अन्योऽन्याश्रय नामनो दोष नही टली शके. एवीरीते ते ईश्वरचं जगत्कर्तापर्यु कोश पण रीते सिइ थतुं नथी. । ११३ । माटे एवी एवी रीतनां दोषोथी मतीन थयेला ईश्वरमां तेनने जे सेवानी टेव डे, ते खरेखर केवन मोहना परान्नवनो विपाक जे. । ११५ । अहीं वच्चे रहेला नकारने घंटालोलन न्यायवमे जोमवाथी जोके बीजो अर्थ पण निकले , (जेमके 'आ कदाग्रहनी विमंबना तेनने न होय, के जेओने तुं शिखामण देनार हो.') तोपण ते अर्थ विक्षनोए हृदयमा धारवो नही, केमके अहीं अन्यना योगने जूदा पामवानो अधिकार ले. एवीरीते हा काव्यनो अर्थ जाणवो. । ११५ । चैतन्यादिक अने रूपादिक धर्मो, आत्मादिक अने घ