________________
धम्मिव्यपदेशमश्वते । तन्मतं* दूषयन्नाह ।
नधर्मधम्मित्त्वमतीवनेदे
वृत्त्यास्ति चेन्न त्रितयं चकास्ति । हेदमित्स्यस्ति मतिश्च वृत्तौ
न गौणनेदोऽपि च लोकबाधः ॥ ७॥ अत्यंत निन्नपणामां धर्मधर्मीपणुं नथी ; अने जो कहेशो के, वृतिथी ने, तो (तेज बन्ने वच्चे ) त्रीचं कं देखातुं नथी. वली आ अहीं डे' एकी प्रतीति तो वृत्तिमा ( समवायमां ) पण जे ; तेम गोण नेद नथी, पण (तेथी तो उलटो) लोकमां बाध आवे . ॥ ७ ॥
।। धर्ममिणोरतीवन्नेदेऽती देत्यत्रेवशब्दो वाक्यानकारे । तं च प्रायोऽतिशब्दाम्किवृतेश्च प्रयु.ते शाब्दिकाः । यथा “ आवजिता किञ्चिदिव स्तनान्यां” “ नझतः क इव सुखावहः परेषामित्यादि” ततश्चैकान्तभिन्नत्वेऽङ्गीक्रियमाणे धर्मम्मित्वं न स्यात् । अत्य धमिण इमे धर्मा एषां च धर्माणामयमाश्रयनतो धर्मीत्येवं mannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnno टादिक धर्मीथी अत्यंत जूदा ठे, तोपण समवायसंबंधव जोमाया थका धर्मधर्मीना नामने पाने के, एवी रीतना ते वैशेषिकोना मतनुं खंडन करताथका हवे कहे जे.
।। धर्मवींना अति नेदमां एटले तेनुं एकांत निन्नपणुं अंगीकार करते बते धर्मधर्मीपणुं होई शके नही. (अहीं 'अतीवमां' श्व शब्द वाक्यालंकार अर्थे डे, अने ते ने प्रायें करीने अतिशब्दथी अने किंवृत्तिथी वैयाकरणी जोमे डे ; जेमके 'थोमां ढांकेला स्तनवाली.' 'नइत बीजानने केवीरीते सुख आपनारो ?' इत्यादि) ___* वैशेषिकाणां मते नत्पनं व्यं दणमगुणं तिष्टतीति ।