________________
एवं चाऽवस्थानेदस्तन्नेदे चावस्थावतोऽपि नेदान्नित्यत्वदतिः । १० । अथास्तु नित्यस्तथापि कथं सततमेव सृष्टौ न चेष्टते । इच्छावशाच्चेननु ता अपीच्चाः स्वसत्तामात्र निबंधनात्मनानाः सदैव किं न प्रवर्तयन्तीति स एवोपालम्नः । १०ए। तथा शम्नोरष्ट*गुणाऽधिकरणत्वे कार्यनेदाऽनुमेयानां तदिच्छानामपि विषमरूपत्वहानिः केन वार्यते । ११० । किं च प्रेदावतां प्रवृत्तिः स्वार्थकरुणान्यां व्याप्ता । ततश्चायं जगत्सर्गे व्याप्रियते स्वार्थात्कारुण्याहा । १११ । न तावत्स्वात्तिस्य कृतकृत्यत्वात् । न च कारुण्यात्परःखप्रहाणेच्छा हि कारुण्यं। ततः प्राक्सर्गाजीवानामिन्श्यिशरीर विषयाऽनुत्पत्तौ उःखाऽनावेन कस्य
। १०७ । एवीरीते अवस्थानो नेद थयो, अने ते नेद होते ते अवस्थावानना नेदथी नित्यपणुं नष्ट थयु. । १०७ । वनी नले ते नित्य हो, तोपण हमेशांज ते रचनामां केम मंड्यो रहेतो नथी ? जो कहेशो के ज्यगयी, तो पोतानी सत्तामात्रना कारणरूप लान्नवाली ते इच्छा पण हमेशां केम प्रवर्तती नथी ? एवीरीते तेनोतेज उपालंन आव्यो. । १०ए । वली ईश्वरना आठ गुणोना अधिकारपणामां कार्यनेदथी जणाती एवी तेनी इच्छानी पण विषमरूपपणानी हानि कोनाथी निवाराय तेवी ने ? । ११० । वन्नी बुझिवानोनी प्रवृत्ति स्वार्थवानी अने करुणावाती होय छे, माटे आ ईश्वर जगत्नी रचनामा स्वार्थथी व्यापार करे ले ? के करुणाथी ? । १११। स्वार्थथी तो नही, केमके ते कृतार्थ जे. तेम करुणाथी पण नही केमके परना उःखनो नाश करवानी जे इच्छा, ते करुणा कहेवाय; तेथी सृष्टि पेहेतां जीवोने इंघिय, शरीर अने विषयोनी नत्पत्ति न होवाथी, उखनो अन्नाव हतो, अने .. * बुधि । इच्छा । प्रयत्न । संख्या । परिमाण । पृथुक्त्व । संयोग । विप्नागाः ॥