________________
जगन्ति सृजेतत्वन्नावाऽयोगानगनवत् । १०३ । अपि च तस्येकान्तनित्यस्वरूपत्वे सृष्टिवत्संहारोऽपि न घटते । नानारूपकार्यकरणेऽनित्यत्वापत्तेः । १०४ । स हि यनैव स्वन्नावेन जगन्ति सृजेत्तेनैव तानि संहरेत् खन्नावान्तरेण वा । तेनैव चेत्सृष्टिसंहारयोर्योगपद्यप्रसङ्गः । स्वन्नावाऽनेदात्। एकस्वन्नावात्कारणादनेकस्वन्नावकार्योत्पत्तिविरोधात्।१०। स्वन्नावाऽन्तरेण चेन्नित्यवहानिः । स्वन्नावनेद एव हि लदणमनित्यतायाः । यया पार्थिवशरीरस्याहारपरमाणुसहरुतस्य प्रत्यहमपूर्वा :पूर्वोत्पादेन स्वन्नावनेदादनित्यत्वं । १०६ । इष्टश्च नवतां सृष्टिसंहारयोः शम्नौ स्वन्नावनेदः । रजोगुणात्मकतया सृष्टौ । तमोगुणात्मकतया संहरणे । सात्विकतया च स्थितौ तस्य व्यापारस्वीकारात् । १०७ ।
चबाना स्वन्नार विनाना पदमां तो तेवो स्वन्नाव न होवाथी आवाशनी पेठे ते कदापि पण जगत्ने रचे नही. । १०३ । वली तेना एकांत नित्यस्वरूपपणामां रचनानी पेठे संहार पण घटतो नथी; केमके विविधप्रकारनां कार्यों करवामां अनित्यपणानी प्राप्ति थाय . । १०४ । वनी ते जे स्वन्नाववमे जगतोने रचे, तेज स्वनावथी तेने संहरे ? के बीजा स्वन्नाववमे ? जो तेथीन, तो स्वन्नावना अनेदथी रचना अने संहारने एकीवेलानो प्रसंग थशे ; केमके एकस्वन्नाववाला कारणथी अनेक स्वन्नाववाला कार्यानी नत्पत्तिमां विरोध . । १०५ । हवे जो ते बीजा स्वनावधी संहरे तो, नित्यपणानी हानि थाय डे; केमके स्वन्नावनो नेद, एज अनित्यपणानुं लक्षण ने ; जेमके नोजन परमाणुशोथी बनेला पार्थिवशरीरने हमेशां नवी नवी नत्पत्तिवमे स्वन्नावनेदथी अनित्यपणुं घटे . । १०६ । वली तमोने ईश्वरमां सृष्टिसंहारनो स्वन्नावभेद माननीय जे ; केमके रजोगुणरूपे सृष्टिमां, तमोगुणरूपे संहारमा अने सात्विकपणामे स्थितिमां तेनो व्यापर तमोर स्वीकार्यो ने.