________________
५७ । ६६ । यश्च तेषां प्रकाशात्मा गुणः । स तेन्यो न जातु पृथग् नवतीति । ६७ । तथा च धर्मसंग्रहिण्यां श्रीहरिनद्राचार्यपादाः । ६० । =|| *किरणा गुणा न दवं । तेसिं पयासो गुणो न वा दवं ।।जं नाणं आयगुणो । कहमदवो स अन्नत्थ । ६ए । =|| गन्तूण न परिबिंद । नाणं नेयं तयंमि देसम्मि ॥ आयत्यंचिय नवरं । अचिंतसत्तीन विन्नेयं 1 30। = लोहोवलस्स सत्ती । आयत्याचेव निन्नदेसंपि ॥ लोहं
आगरिसंती दीसश् श्ह कन्ज पचख्खा । ७१ =॥ एवमिह नाणसत्ती -
~ ~~~~~~~~~~~~~~~~~~~~~ तपसंबंधि पुनलमयपणायें करीने व्यपणुं ने ; । ६६ । अने तेननो जे प्रकाशरूप गुण जे, ते तेथी कदापि पण जूदो पमतो नथी. । ६७ । वत्ती धर्मसंग्रहणीमां पूज्य श्री हरिनशचार्य कहे जे के. । ६० ।-(सूर्यनां ) किरणो गुणो नथी, पण इव्य जे; अने तेन्नो प्रकाश गुण डे, पण इव्य नथी ; अने आत्मानो जे ज्ञानगुण ले, ते अश्व्य थयो थको, एटले पोताना आत्मारूप व्यने डोमीने, बीजी जगोए केम रहे ? । ६ए । शान ते, ते देशमां जश्ने ईयने जाणतुं नथी पण एटनु विशेष के, तेने आत्मामां रघु थकुंज अचिंत्यशक्तिवालु जाणवू. । ७० । लोहचुंबकनी शक्ति पोतामां रहीथकीन जूदा देशमा रहेला लोखंमने खेंचती देखाय डे, अने ते कार्य प्रत्यक्ष ले.
- * किरणा गुणा न व्यं । तेषां प्रकाशो गुणो न वा इव्यम् ॥ यज्झानमात्मगुणः । कथमश्व्यः सः अन्यस्थः ॥ गत्वा न परिच्छिनत्ति। झानं झेयं तस्मिन्देशे॥ आत्मस्थमिव न वरं । अचिन्त्यशक्ति तु । विज्ञेयम् ॥ लोहोपलस्य शक्तिः । आत्मस्थेव निन्नदेशमपि ॥ लोहमाकर्षती। दृश्यत शहकार्य प्रत्यदा ॥एवमिह ज्ञानशक्तिः आत्मस्थेव हन्त लोकांतम् । यदि परिच्चिनत्ति सर्व को नु विरोधी नवेत्तस्य ॥ इतिच्छगया।