________________
एए । आयत्या चेव हंदि लोगंतं ॥ ज परिबिंद सम्मं को णु विरोहो नवे तत्य ॥= इत्यादि । ७२ । अथ सर्वगः सर्वज्ञ इति व्याख्यानं । तत्राऽपि प्रतिविधीयते । ७३ । ननु तस्य सार्वझ्यं केन प्रमाणेन गृहीतं । प्रत्यदेण परोदेण वा । ४ । न तावत्प्रत्यकेण । तस्येन्श्यिार्थसन्निकर्पोत्पन्नतयाऽतीडीयग्रहणाऽसामर्थ्यात् । ७५ । नापि परोक्षण । तदि अनुमानं शाब्दं वा स्यात् । ७६ । न तावदनुमानं । तस्य निङ्गग्रहणेनलिङ्गिलिङ्गसम्बन्धस्मरणपूर्वकत्वात् न च तस्य सर्वङ्गत्वेऽनुमेये किंचिदव्यन्निचारि लिङ्गं पश्यामस्तस्याऽत्यन्त विप्रकृष्टत्वेन तत्प्रतिबनिङ्गसम्बन्धग्रहणाऽन्नावात् । । अथ तस्य सर्वत्वं विना जगचित्र्यमनुपपद्यमानं सर्वश्त्वमर्थादापादयतीतिचेत् । न । अविनान्नावाऽनावात्
NRNVvvvvvvvvvvvvvvvvvvvvvvvvvv~~
। ७१ । एवी रीते अहीं शानशक्ति आत्मामा रही थकीज डेक लोकांतसुधि जो सघर्बु जाणे, तो तेमां शुं विरोध ? । ७२ । हवे 'सवगनो' ( तमोए) 'सर्वज्ञ' अर्थ करेलो ने, त्यां पण (अमो) सामे थए बीए. । ७३ । तेनुं सर्वज्ञपणुं कया प्रमाणवमे ग्रहण कर्यु ले ? प्रत्यदवमे ? के परोक्षवझे? । ७ । तेमां प्रत्यक्षवमे तो नथी, केमके ते प्रत्यद इंघिय अने पदार्थना संबंधथी उत्पन्न थतुं होवाथी, अतीयि पदार्थने ग्रहण करवामां असमर्थ ले. । ७५। वत्नी परोदवझे पण नथी; केमके ते अनुमानपरोद ले ? के शास्त्रपरोद ले ? । ७६ । तेमां अनुमानपरोद तो नथी ; केमके ते तो लिंगना ग्रहणवमे लिंगी अने लिंगना संबंधD स्मरण करावनारुं डे, अने तेना अनुमान करवा लायक सर्वझपणामां तो कंई निर्दोष लिंग अमोने देखातुं नथी; केमके तेने अत्यंत दूरपणुं होवाथी तेनी साथेना लिंगना संबंध- ग्रहण थइ शकतुं नथी.। ७७ । तेना सर्वज्ञपणाविना जगत्नो विचित्रता न थती थकी, अर्थापत्तिथी तेनुं :सर्वझपणुं ते प्रगट करे , एम जो तुं