________________
३५ त्यानित्यत्वं व्योम्नः । ३३ । स्वायंभुवा' अपि हि नित्याऽनित्यमेव वस्तु प्रपन्नास्तथा चाहुस्ते त्रिविधः खल्वयं धम्मिणः परिणामो धर्मलक्षणावस्थारूपः । ३४ । सुवर्ण मि । तस्य धर्मपरिणामो वर्द्धमानरुचकादिः । धर्मस्य तु लक्षणपरिणामोऽनागतत्वादिः । ३५ । यदा खल्वयं हेमकारो वर्द्धमानकं भक्त्वा रुचकमारचयति तदा वर्द्धमानको वर्तमानतालक्षणं हित्वा अतीततालक्षणमापद्यते । रुचकस्तु अनागततालक्षणं हित्वा वर्तमानतामापद्यते । वर्तमानतापन्न एव रुचको नवपुराणभावमापद्यमानोऽवस्थापरिणामवान् भवति । ३६ । सोऽयं त्रिविधः परिणामो धमिणः । ३७ । धर्मलक्षणावस्थाश्च धमिणो भिन्नाश्चाभिन्नाश्च ।३८ । तथा च । ते धर्म्यभेदात्तन्नित्यत्वेन नित्याः । भेदाच्चोत्पत्तिविनाशविषनित्य ऽनित्यपणुं सिद्ध थयं. । ३३ । मांसामतःळा पण पदार्थन नित्यऽनित्य न नाने छे. तेओ कहे छ के, धर्म, लक्षण अने अवस्थारूप, एवो त्रण प्रकारनो धर्मीनो परिणाम छ. । ३४ । जेमके मुवर्ण धर्मी छ, अने तेनो धर्मपरिणाम हार तथा कंटा आदिक छ ; अने धर्मनु ने अनागतपणादिक खरूप ते धर्मन लक्षणपरिणाम छे. । ३५ । ज्यारे कोइ सोनी हार भांगाने कंठो बनाव छ, त्योर हार वर्तमानपण रूप लक्षणने तजीने अतीतपणारूप लक्षणने प्राप्त थाय छे, अने कंठो अनागतपणाना लक्षणने तीन वर्तमानपण.ने पामे छ ; तेम वर्तमानपणाने पामेलोन कंठो नवा जुनाना भावने प्राप्त थतो थको अवस्थाना परिणामवाळी थाय छ ; ( ए पण धर्मोनोन अवस्थापरिणाम छे.) । ३६ । एवी रीतनो त्रण प्रकारनो धर्मीनो परिणाम छे. । ३७ । वळी ते धर्म, लक्षण अने अवस्थारूपपरिणामी धर्मीथी भिन्न अंने अभिन्न पण छे. । ३८ । वळी ते धर्मीना अभेदथी तेना नित्यपणायं करीने नित्य छे,
१ सांख्या अपि । २ ग्रीवाभरणं ॥