________________
। २८ । लौकिकानामपि घटाकाशंपटाकाशमितिव्यवहारप्रसिद्धराकाशस्य नित्याऽनित्यत्वं । २९ । घटाकाशमपि हि यदा घटापगम पटेनाक्रान्तं तदा पटाकाशमितिव्यवहारः । ३० । न चायौपचारिकत्वादप्रमाणमेव । उपचारस्यापि किञ्चित्माधर्माद्वारेण मुख्यार्थम्पर्शित्वात् ।२।। नभतो हि यत्किल सर्वव्यापकत्वं मुख्यं परिमाणं तत्तदायघटाटादिपम्बन्धिनियतपरिणामवशात्कल्पित भेदं सत्प्रतिनियतदेशव्यापिनया व्यवह्रियमाणं घटाकाशपटाकाशादितत्तद्वयपदेशनिबन्धनं भवति । ३२ । तत्तवटादिसम्बन्धे च व्यापकत्वेनावस्थितस्य व्योम्नेऽवस्थान्तरापतिस्ततश्वावस्थाभेदेऽवस्थावतोऽनि भेदस्तामा ततोऽपिवग्भ गदिति सिद्धं नि
छ ? । २८ । लाककमां पण 'आ घड.वाळं आकाश, आ वस्त्रवाळू आकाश' एका व्यवहारनी प्रसिद्धि होवाथी आकाशन नित्यपगुं अने अनित्य र पण योग्य न छे ; । २९ । केमके घडावाळं आकाश पण ज्यारे बडो खसी जवाथी वस्त्रवडे युक्त थयुं त्यारे ते वस्त्रत्राळं आकाश कयेवाय, एवो व्यवहार छे. । ३० । वळी आ व्यवहार उपचारिक होव.थी प्रमाणविनानो एटले कई जूठोज कहेवाय नहीं, केमके उपचार पण कंइंक तुल्यधर्मपणायें करीने मुख्य अथेने स्पर्श करे छे, एटले अनुप्सरे छे. । ३१ । आकाशन सर्वव्यापकपणारूप ने मख्य परिमाण छे, ते, तेमां रहेला घटपटादिसंबंधि अमुक परिणामना वशथी भेदवाळं थयुं थकं, अमुक भागमा व्यापकपणायें करीने व्यवहार करातुं थ 'घडावाळं आकाश, वस्त्रवाळं आकाश' इत्यादिक नामोना कारणरूप थाय छे ; । ३२ । तेथी ते घडादिकना संबंधमां व्यापकपणायें करीने रहेला आकाशने जूही अवस्थानी प्राप्ति थाय छे, अने तेथी अवस्थासंबंधि भेद होते छते, ते अवस्थाओ तेमां अभेदपणे वर्तती होवाथी अव. स्थावाळानो एटले आकाशनो पण भेद थाय छे. एवी रीते आकाशन