________________
- ३६
यत्वमित्युभयमुपपन्नमिति । ३९ । अथोत्तरार्द्ध वित्रियते । ४० । एवं चोत्पादव्ययौ व्यात्मकत्वे सर्व भावनां सिद्धेऽपि । तद्वस्तु एकं आकाशात्मादिकं नित्यमेवान्यच्च प्रदीपघटादिकमनित्यमं त्रेत्येवकारोऽत्रापि सम्बध्यते । इत्थं हि दुर्नयवादापत्तिः । ४१ । अनन्तधर्म्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्म्मसमर्थनप्रवणाः शेषधर्म्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्लक्षणात् । ४२ । इत्यनेनोल्लेखेन त्वदाज्ञाद्विषतां भवत्प्रणीतशासनविरोधिनां प्रलापाः प्रलपितान्यमम्बद्धवाक्यानीति यावत् । ४३ । अत्र च प्रथममादीपमिति परप्रसिद्ध्याऽनित्यपक्षोल्लेखेऽपि यइतरत्र यथासंख्यपरिहारेण पूर्वतरं नित्यमेवैकमित्युक्तं तंव ज्ञापयति यद
२
अने भेदी उत्पत्ति विनाश होवाथी अनित्य छे; एवी रीते नित्याऽनित्यपणुं प्राप्त थयुं. । ३९ । हवे उत्तरार्धनुं विवरण कराय छे. । ४० । एव ते सर्व पदार्थों उत्पत्ति, विनाश अने स्थिरपणुं सिद्ध थया छतां पण आकाश तथा आत्मादिक केटलाक पदार्थों नित्यज छे, अने दीपक तथा घडादिक केटलाक बीजा पदार्थों अनित्यज छे, ( एत्रकारने अहीं पण जोडी लेवो ) एम कहेवाथी जूठा न्यायवादनी प्राप्ति थइ । ४१ । अनंत धर्मवाळी वस्तुमां ( पण ) पोतानी मरजी मुजब बाकीना धर्मनो तिरस्कार करीने नित्यपणादिक धर्मने दृढ करवामां तत्पर रहेनाराओ दुर्नी कहेवाय छे, केमके तेओनुं ते लक्षण छे । ४२ । एवी रीतना ( हे प्रभु ! ) तमारा शासनना विरोधी ओनां निरर्थक वचनो छे. । ४३ । वळी अहीं वैशेषिकोना मतप्रमाणे अनित्यपक्षना प्रकारमां प्रथम दीपक छे, छतां पण उत्तरार्धमां ते अनुक्रमने छोडीने पेहेलां ' एक नित्यज छे' एम जे कह्युं छे, ते एम जणावे छे के, जे अनित्य छे ते पण कोइ
१ बद्धकक्षाः । २ प्रकारेण ।