________________
नैगमः । सच्चैतन्यमात्मनीति धर्मयोः । वस्तुपयायवद्रव्यमिति धर्मिणोः। दणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः । धर्मक्ष्यादीनामैकान्तिकपार्थक्यान्निसंधिर्नैगमानासः । यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं प्रयग्नूते । 10 | सामान्यमात्रग्राही परामर्शः संग्रहः । अयमुन्नयविकल्पः ! परोऽपरश्च । अशेष विशेषेष्वौदासीन्यं नजमानः शुद्रव्यं सन्मात्रमनिमन्यमानः परः संग्रहः । विश्वमेकं सदविशेषादिति यथा । सत्ताऽतं स्वीकुर्वाण: सकल विशेषान्निराचदाणस्तदानासः । यथा सत्तैव तत्वं ततः पृथग्नूतानां विशेषाणामदर्शनात् । ३१ । व्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तन्नेदेषु गनिमीलिकामवलम्बमानः पुनरपरसंग्रहः । धर्माऽधर्माकाशकालपुमलव्याणामैक्यं व्यत्वाऽनेदा
www.navin
दणसुधि सुखी होय डे' एम जे कहे, ते धर्मधर्मिनु कहेवू जाणवू. ते बे धर्मादिकोनो एकांते पृथक्पणानो जे विचार, जेमके आत्मामां सत्पणुं अने चैतन्यपणुं बन्ने परस्पर अत्यंत निन्नरूपे , ते नैगमानास कहेवाय. | 0 | सामान्यमात्रने ग्रहणकरनारो जे विचार ते संग्रहनय कहेवाय. तेना पर अने अपर, एम बे नेदो ने. सर्व विशेषोमां मध्यस्थपणाने धारणकरतो अने सन्मात्र शुझ्व्य ने मानतो एवो परसंग्रहनय जे, जेम सत् शिवाय बीजुं न होवाथी सघर्बु एक ने. तथा सत्ता शिवाय बीजुं कंज नथी, एम स्वीकारतो यको, सर्व विशेषोने जे तिरस्कारे डे, ते परसंग्रहानास कहेवाय ; जेमके सत्तान तत्व डे, केमके तेथी पृथक्न्त विशेषो देखाता नथी. । १ । वनी व्यपणादिक अवांतर सामान्योने मानतो, तथा तेना नेदोमां आंखामा कान करतो, एवो अपरसंग्रहनय डे, नेम धर्म, अधर्म, आकाश, काल अने पुगलआदिक ऽव्योने ऽव्यपणाना अन्नेदथी एकपणुं ने, इत्यादिक. तथा तेन्ना व्यपणा आदिकने स्वीकारतो