________________
३५ स्या-चुपयायसंश्रिता ॥ नश्वरस्यैव नावस्य । नावात् स्थितिवियोगतः ।। || । ३३ । विरोधनिङ्गसंख्यादि-नेदानिन्नवन्नावताम् ॥ तस्यैव मन्यमानोऽयं । शब्दः प्रत्यवतिष्ठते ।।।३।। तथाविधस्य तस्यापि। वस्तुनः दणवर्तिनः ॥ ब्रूते समनिरूढस्तु । संझानेश्न निन्नताम् ।। । ३।। एकस्यापि ध्वनेर्वाच्यं । सदा तन्नोपपद्यते ॥ क्रियानेदेन निनत्वा-देवन्नतोऽनिमन्यते ॥ ॥ ३६॥ एत एव च परामर्शा अनिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारेण प्रवर्तमाना उर्नयसंझामश्नु. वते । तद्वनप्रनावितसत्ताका हि खव्वते परप्रवादास्तथाहि । ३७ । नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिकौ । संग्रहानिप्रायप्रवृत्ताः सवेऽप्यतिवादाः सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकद
.
.
.
.
.
.
.
.
....
..
.
.
..
.
.
.
.
.
..
..
.
..
.
......
....
......
नावयी स्थिति वियोगयी जुसूत्रनय थाय . (आ श्लोकनो अर्थ अमोने जेम बेगे डे, तेम लख्यो , उतां बहुश्रुत कहे ते खरो) ।। । ३३ । विरोध, लिंग तथा संख्या दिकना नेदश्री, तेनान निनवनावपणाने मानतो एवो आ शब्दनय रहे डे. ॥|३४ । तेबीनरीतनी तथा दणस्थायी एवी ते वस्तुनुं पण संझानेदे करीने समनिरूढनय निन्नपणुं कहे . ॥॥ । ३५ । एवंनूतनय एम माने जे के, एक एवो पण शब्द, क्रियानेदे करीने निन्न होवाश्री, तेने हमेशां तेवाच्यपणुं प्राप्त यतुं नथी. ॥= । ३६ । उपर जणावेला साते नयोसंबंधि तेन विचारो, ज्यारे पोते मनिला धर्मनेज पकीराखी ने, बाकीना धर्मोना तिरस्कारे करीने वर्ते , त्यारे ते ऽनयनी संझाने धारण करे ले ; अने खरेखर ते (निन्नभिन्न ) नयोना बलवमे करीने सत्तावाला थयेला ते परप्रवादो डे. ते कहे . । ३७ । नैयायिक अने वैशेषिकदर्शनो नैगमनयने अनुसरनारा ने. सघला अतवादो अने सांख्यदर्शन संग्रहनयना अन्निप्रायप्रमाणे प्रवर्तेला ले. चार्वाक