________________
... --- ३०४ विनष्टाऽनुत्पन्नतया शशविषाणकल्पत्वात् । तथापि तद्वारेण शब्दप्रवतने सर्वत्र प्रवर्तयितव्यो विशेषाऽनावात् । २० । किं च यद्यतीतक. स्यच्चेष्टापेक्ष्या घटशब्दोऽचेष्टावत्यपि प्रयुज्येत । कपालमृत्पिएमादावपि तत्प्रवर्तनं उर्निवारं स्याहिशेषाऽनावात । तस्माद्यत्र दणे व्युत्पत्ति निमित्तम विकलमस्ति तस्मिन्नेव सोऽर्थस्तच्छब्दवाच्य इति ।२॥ अत्र संग्रहश्लोकाः । =॥ अन्यदेव हि सामान्य-मनिन्नझानकारणं । विशेषोऽप्यन्य एवेति । मन्यते नैगमो नयः ।।। | ३० । सद्रूपताऽनतिक्रान्त-स्ववन्नावमिदं जगत् ॥ सत्तारूपतया सर्वं । संगृह्णन् संग्रहो मतः ॥ ॥ । ३१ । व्यवहारस्तु तामेव । प्रतिवस्तुव्यवस्थिताम् ।। तथैव दृश्यमानत्वा-व्यापारयति देहिनः ॥॥ । ३२। तत्र मृत्रनीति:
Pronow
wwwwwwwwwwwwwwwwwww.aniru..........
तेने लीधे तफावत न होवाथी शब्दप्रवर्तनमा सर्व जगोए ते घटने प्रवतीववो. । २० । वली थयेली अने थनारी चेष्टानी अपेदाये तो घ. टशब्दने अचेष्टावान्मां जोमीशकाय ! अने एवीरीते तो तफावतना अनावथी ठीबमी तथा माटीना पिंमादिकमां पण ते घटशब्दनुं प्रवर्तन कं पण अटकायतविना थ३ जाय. माटे जे कणे व्युत्पत्तिनुं निमित्त विकलताविनानुं , तेज कणे ते अर्थ ते शब्दनो वाच्य . । २ए । अहीं (ते नयासंबंधि) संग्रहश्लोको ले. (तेननो अर्थ नीचेप्रमाणे बे.) =|| अनिन्नानना कारणरूप सामान्य उंज डे, अने विशेपपण (तेनाथी) जूदोज डे, एवीरीते नैगमनय माने . ॥॥॥३०॥ बता रूपने नही अतिक्रमेला एवा निजस्वन्नावरूप आ जगत ने, ए. वीरीते सत्तारूपपणायें करीने सर्वने ग्रहण करतो जे नय, तेने संग्रह. नय मानेलो . ||1|| ३१ । व्यवहार नय उ ते, दरेक वस्तुप्रते र. हेली तज सत्ताने तेवीजरी ते दृश्यमान थवाथी शरीरीप्रते जो डे. =II । ३२ । तेमां शुभ पगायोवमे संश्रित श्रयेलो, नश्वर पदार्थनाज