________________
zurrounnarrano
३०३ शयति । प्रमाणयति च । शब्दा अपि निन्नार्थाः । प्रविनक्तव्युत्पत्तिनिमितकत्वात् । इह ये ये प्रविनक्तव्युत्पत्ति निमित्तकास्ते ते निनाः । यथेन्ऽपशुपुरुषशब्दाः । विभिन्नव्युत्पत्ति निमित्त काश्च पर्यायशब्दा अपि । अतो निन्नार्था इति । २६ । एवंनूतः पुनरेवं नापत्ते । यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्ति निमित्तमर्थो यदैव प्रवतते तदैव तं शब्दं प्रवर्तमानमनिप्रैति । न सामान्येन । यथोदकाद्या. हरणवेज्ञायां योषिदादिमस्तकारूढो विशिष्टचेष्टावानेव घटोऽनिधीयते । न शेषो धटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् । पटादिवदिति । २७ । अतीतां नाविनी वा चेष्टामङ्गीकृत्य सामान्येनैवोच्यत इति चेन्न । तयो
menurutruvina समनिरूढनय देखामे ले. अने तेने (नीचे प्रमाणे ) प्रमाणरूप पण करे . पर्यायशब्दो पण निन्नअर्थवाला डे, केमके तेन निन्न व्युत्पत्तिना निमित्तवान्ना डे; अहीं जे जे निन्न व्युत्पत्तिना निमित्तवाला जे, ते ते निन्नअर्थवाला ने; जेम इंश, पशु तथा पुरुष आदिक शब्दो ; अने पर्याय शब्दो पणं निन्न व्युत्पत्तिना निमित्तवाला
. माटे निन्नअर्थवाना . । २६ । एवंनूत नय तो वनी एम कहे ने के, जे अर्थमां शब्दनी व्युत्पत्ति थाय बे, ते व्युत्पत्तिनो निमित्तरूप अर्थ ज्यारे प्रवर्ते डे, त्यारेज ते शब्दरूपे प्रवर्ते , परंतु सा. मान्यपणे नही, एवो ते नयनो अनिप्राय ले. जेम पाणी आदिकने नरीलावतीवेलाए स्त्रीआदिकना मस्तकपर रहेलो, एवीरीतनो विशिष्ट चेष्टावालोज घट कहेवाय डे, पण बीजो नही, केमके ते तो पटादिकनी पेठे घटशब्दनी व्युत्पत्तिना निमित्तथी रहित . । २७ । थयेली अथवा थवानी चेष्टाने स्वीकारीने सामान्यवमेज (ते घट) कहेवाय ने, एम जो कहेशो, तो ते युक्त नश्री, केमके ते बन्ने चेष्टाउने तो नष्टपाणु अने अनुत्पत्तिपणुं होवाथी ते शशशृंगसरखी ने ; बतां पण