________________
३ १
च वाच्यं तैजसा परमाणवः कथं तमस्त्वेन परिणमन्त इति । पुद्गलानां 'तत्तत्सामग्री सहकृतानां विसदृशकार्योत्पादकत्वस्यापि दर्शनात् । १८ । दृष्टोह्यार्द्रेन्धनसंयोगवशाद्भास्वर रूपस्यापि वन्हेर भास्वर रूपधूम रूप कार्योत्पादः । इति सिद्धो नित्त्याऽनित्यः प्रदीपः । १९ । यदापि निर्वाणादर्वाग् देदीप्यमानो दीपस्तदापि नवनवपर्यायोत्पादविनाशभाक्तत्वात् प्रदीपत्वान्त्रयाच्च नित्याऽनित्य एव । २० । एवं व्योमपि । उत्पादव्ययधौव्यात्मकत्वान्नित्याऽनित्यमेव । तथा हि । २१ । अवगाहकानां जीवपुद्गलानामवगाहदानोपग्रह एव तल्लक्षणं " अवकाशदमाकाशमिति " व`चनात् । यदा चावगाहका जीवपुद्गलाः संयोगतो' विश्रसातो वा एकस्मान्नभःप्रदेशात्प्रदेशान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकैः सम
૨
3
दृष्टांतथी खंडन थइ शके छे. । १७ । वळी तेजरूप परमाणुओ अंधकाररूप ते शाना थइ जाय ? एम पण ( हे वादीओ ! तमारे ) न कहेवुं ; केमके पलोने ते ते सामग्रीओनो ज्यारे संयोग थाय छे, त्यारे तेओमां तेमना स्वभावथी जुदीज रीतना कार्यनुं उत्पत्तिपणं पण देखाय छे; | १८ | केमके लीलां काष्टोना संयोगथी कांतिवाळो अग्नि पण कांतिविनाना धुंवाड रूप कार्यनी उत्पत्ति करे छे. एवी रीते दीपक नित्याऽनित्य सिद्ध थयो । १९ । वळी बुझाया पेहेलां दीपक जो के बळतो हतो, तोपण नवा नवा पर्यायोनी उत्पत्ति अने विनाश करतो होवाथी, तेमज दीपकपणं साथे चाल्युंज आवतुं होवाथी, ते नित्याऽनित्यज छे. । २० । एवी रीते आकाश पण उत्पत्ति, विनाश अने स्थिररूप होवाथी नित्याऽनित्यज छे, ते कहे छे. । २१ । अंदर रहेनारा जे जीव अने पगलो, तेओने स्थानक देवाना उपकाररूप आकाशनुं
१ उपकारः । २ पुरुषशक्तितः । ३ खभावतः ।