________________
। १२ । नैवमुलूकादीनामालोकमन्तरेणापि तत्प्रतिभासात् । १३ । यैस्तु अस्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते तैरपि तिमिरमालोकयिष्यते विचित्रत्वाद्भावानां । १४ । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकापेक्षदर्शनाः। प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षाः । इति सिद्धं तमश्चाक्षुषं । १५ । रूपवत्वाच्च स्पर्शवत्वमपि प्रतीयते । शीतस्पर्शप्रत्ययजनकत्वात् । १६ । यानि त्वनिबिडावयवत्वमप्रतिवातित्वमनुद्भूतस्पर्शविशेषत्वमप्रतीयमानखण्डावयविद्रव्यप्रतिभागत्वमित्यादीनि तमसः पौद्गलिकत्वनिषेधाय परैःसाधनान्युपन्यस्तानि । तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि । तुल्ययोगक्षेमत्वात् । १७ । न
अपेक्षा राखे छे ; पण अंधकाररूप पदार्थ तेवो नथी, तो तेने चक्षुथी देखाय एवो केम कहेवाय ? । १२ । तो तेने कहे छे के, एम नहीं 3 केमके घुबडादिकोने प्रकाशविना पण ते देखाय छे. । १३ । वळी जे आपण आदिकोने चक्षुथी देखाय तेवा बीना घटादिक पदार्थो प्रकाशविना देखाता नथी, तेओथी पण अंधकार तो (प्रकाशविना पण ) देखाय छे; माटे पदार्थोनु विचित्रपणुं छे. । १४ । अने जो तेम विचित्रपणुं नहोत तो पीळा अने सफेद एवा सुवर्ण अने मोती आदिको प्र. काशथी देखानारा केम थात ? अने दीपक तथा चंद्रादिको बीजा प्रकाशविना पण देखानारा केम थात? माटे अंधकार चक्षुथी जोइ शकाय छे, एम सिद्ध थयु. । १५ । वळी ते रूपवाळ होवाथी तेनु स्पर्शपणुं पण जणाय छे, केमके ते ठंडा स्पर्शनी प्रतीति उत्पन्न करे छे. । १६ । वळी अंधकारनुं पुगलिकपणुं निषेधवामाटे ते अन्यदर्शनीओए तेमां निविडअवयवपणुं नथी, अटकायतपणुं नथी, स्पर्शविशेषपणुं नथी, तेम तेनु कोइ अवयवबाळा पदार्थ- टुकडापणुं देखातुं नथी, इत्यादिक जे कारणो आप्यां छे, ते सघळां कारणोनु तुल्यपणाना योगथी दीपकनी कांतिना