________________
२९ बन्नित्याऽनित्यत्वव्यवस्थापने दिङ्मातमुच्यते । ८ । तथा हि । प्रदीपपर्यायापन्नास्तैजसाः परमाणवः स्वरसत'स्तैलक्षयाद्वाताभिघाताद्वा ज्योतिःपर्यायं परित्यज्य तमोरूपं पर्यायान्तरमासादयन्तोऽपि नैकान्तेनानित्याः पुद्गलद्रव्यरूपतयाऽवस्थितत्वात्तेषां । नह्येतावतैवाऽनित्यत्वं यावता पूर्वपर्यायस्य विनाश उत्तरपर्यायस्य चोत्पादः । ९ । न खलु मृव्यं स्थासककोश'कुशूलशिवकघटाद्यवस्थान्तराण्यापद्यमानमप्येकान्ततो विनष्टं । तेषु मृट्टव्यानुगमस्याऽाबालगोपालं प्रतीतत्वात् । १० । न च तमसः पौद्गलिकत्वमसिद्धं । चाक्षुषत्वान्यथानुपपत्तेः प्रदीपालोकवत् । ११ । अथ यच्चाक्षुषं तत्सर्व स्वप्रतिभासे आलोकमपेक्षते । नचैवं तमस्तत्कथं चाक्षुषं
wwwwwwwwwww नित्याऽनित्यपणुं स्थापन करवामाटे कंइंक कर्हाये छीए. । ८ । दीपकरूप पर्यायने प्राप्त थएला तेजसंबंधि परमाणुओ स्वभावथी तेलना क्षयथी अथवा वायुना जोरथी प्रकाशरूप पर्यायने तनीने अंधकाररूप बीजा पर्यायने पामता थका पण एकांते अनित्य नथी, केमके पुद्गलद्रव्यरूपे तो तेओ रहेलांज छे ; वळी ज्यांसुधि पेहेलांना पर्यायनो विनाश अने पछीना पर्यायनी उत्पत्ति थाय त्यांसुधि कंइं अनित्यपणुं घटेज नही.।९। नेमके माटीरूप द्रव्य, त्रांस, कोश, कोठी, घटिका तथा घडा आदिकरूप जूदी नूदी अवस्थाने पामतुं थकुं पण खरेखर एकांतथी नाश पाम्युं नथी ; केमके तेओमां जे मोटीरूप द्रव्यनो चालु क्रम आवेलो छे, तेने बाळक अने गोवाळ सुद्धां पण जाणे छे. । १० । वळी अंधकारनुं पुद्गलिकपणुं कंइ असिद्ध नथी, केमके जो तेम नहोत तो दपिकना अजवाळांनी पेठे दृष्टिथी ते देखात नही. । ११ । अहीं वादी शंका करे छे के जे वस्तु चक्षुथी देखाय, ते सघळी पोताने देखाडवामा प्रकाशनी
१ खभावतः । २ मृत्पात्रविशेषः ।