________________
-२८
लैकवस्त्वभ्युपगम इति यावत् । तस्य मुद्रा मर्यादा तां नाऽतिभिनत्ति नातिक्रामतीति स्याद्वादमुद्रानतिभेदि । ५ । यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्त्तितुमीशते । तदतिक्रमे तासां सर्वार्थहानिभावादेवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्रे तदीयमुद्रां सर्वेऽपि पदार्था नातिक्रामन्ति । तदुल्लङ्घने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः । ६ । सर्ववस्तूनां समस्वभावत्वकथनं च पराभीष्ट - स्यैकं वस्तु व्योमादि नित्यमेवान्यच्च प्रदीपाद्यनित्यमेत्रेति वादस्य प्रतिक्षेपबीजं । ७ । सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः पर्यायार्थिकनयादेशा' त्पुनरनित्यास्तत्रैकान्ताऽनित्यतया परैरङ्गीकृतस्य प्रदीपस्य ता
रीतना स्याद्वादनी जे मर्यादा, तेनुं जे पदार्थ उल्लंघन करे नही, तेने स्याद्वादनी मुद्राने नहीं उल्लंघनारो कहीयें. । ५ । जेम एक न्यायनीज प्रवृत्तिवाको राजा ज्यारे राज करतो होय त्यारे, सर्व प्रजा तेनी मोहोरनुं ( सिक्कानुं ) उल्लंघन करी शकती नथी, केमके जो ते मोहोरनुं उल्लंघन करे तो, तेने सर्व अर्थनी हानि थाय छे; तेम स्याद्वादरूपी महान् राजा निष्कंटकरीते विजय पामते छते, तेनी मर्यादाने सर्व पदार्थो उल्लंघन करता नथी; केमके तेनुं उल्लंचन करवाथी तेओना स्वरूपनी व्यवस्थानी हानि थाय छे । ६ । बळी सर्व पदार्थोनुं जे तुल्यस्वभावपणुं कह्युं ते, 'एक आकाशादि वस्तु नित्यज छे, अने बीजी प्रदीप आदिक वस्तु अनित्यज छे' एवी रीते परे ( वैशेषिके ) मानेला मतनुं खंडन करवामां बीजरूप छे । ७ । सर्व पदार्थो द्रव्यार्थिक नयनी अपेक्षावडे नित्य छे, अने पर्यायार्थिक नयनी अपेक्षाए अनित्य छे; तेमां एकांत अनित्यपणावडे वादीओए अंगीकार करेला दीपकनुं पेहेलां तो
१ प्राधान्यात् अपेक्षातो वा ।.