________________
३६३ काव्यायः ॥
।१३। अनन्तरकाव्ये नित्यानित्यायेकान्तवाददोषसामान्यमन्निहितं। इदानी कतिपयतत्तविशेषान्नामग्राहं दर्शयंस्तत्प्ररूपकाणामसदनुतोनावकतयो पृततथा विधरिपुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो नुवनत्रयं प्रत्यपकारकारितामाविष्करोति । - नैकान्तवादे मुखःखलोगौ।
न पुण्यपापे न च बन्धमोदौ ॥ दुर्नीतिवादव्यसनासिनैवं ।
परैर्विलुप्तं जगदप्यशेषम् ॥ १७॥ एकांतनित्याऽनित्यपदमां सुखऽःखनो नपन्नोग, पुण्यपाप तथा बंधमोद घटी शकतां नथी; एवीरीते उर्नीतिवादना व्यसनरूपी तलवारवमे ते शत्रुसरखा एकांतवादीनए समस्त जगत्नो विनाश कर्यो बे. ॥ १७ ॥
। एकान्तवादे नित्याऽनित्यैकान्तपदान्युपगमे न सुखऽःखन्नोगौ
काव्यनो अर्थ जाणवो.
। १३ । नपरना काव्यमां एकांतनित्याऽनित्यवादना दोषो सा- .. मान्य प्रकारे कह्या, हवे केटलाक ते ते विशेषदोषोने नाम लेश्ने देखामता थका, ते दोषाने प्ररूपनाराउनु, असनूतनद्भावकपणायें करीने, तेवीरीतना शत्रुनए नत्पन्न करेला उपवने दूर करवाथी राजानी पेठे रक्षण करनारा एवा त्रणे जगतना स्वामिनी आगल, त्रणे नुवनोप्रते अपकारकारिपणुं प्रगट करे . . .
।। एकांतनित्याऽनित्यपद स्वीकारवामां सुखःखनो नपन्नोग घटतो नथी, तेम पुण्यपाप अने बंधमोद पण घटतां नथी. अहीं फसी