________________
-३६ध घटेते। न च पुण्यपापे घटते । न च बन्धमोदौ घटते । पुनःपुनर्ननःप्रयोगोऽ. त्यन्ताऽघटमानतादर्शनार्थः। तथाहि ।। एकान्तनित्ये आत्मनि तावत् सुखःखनोगौ नोपपद्यते । नित्यस्य हि लदणं अप्रच्युताऽनुत्पन्न स्थिरैकरूपत्वं । ततो यदात्मा सुखमनुन्य स्वकारणकलापसामग्रीवशात् उःखमुपत्नुले तदा स्वन्नावनेदाद नित्यत्वापत्न्या स्थिरैकरूपताहानिप्रसङ्गः । एवं उःखमनुनय सुखमुपत्नुञानस्यापि वक्तव्यं । ३ । अथा. ऽवस्थानेदादयं व्यवहारो न चावस्थासु निद्यमानास्वपि तहतो नेदः । सर्पस्येव कुंमलार्जवाद्यवस्था स्विति चेन्ननु तास्ततो व्यतिरिक्ता अ. व्यतिरिक्ता वा। व्यतिरेके तास्तस्येति संबन्धाऽनावोऽतिप्रसङ्गात । अव्यतिरेके तु तक्षानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च त
momcomimirrorans फरीने करेलो ' नञ् ' नो प्रयोग अत्यंतअघटमानपणुं देखामवामाटे बे. ते कहे . । । एकांत नित्य आत्मामां सुखःखनो नपन्नोग प्राप्त थतो नथी; केमके विनाश अने उत्पत्ति विनानुं ने एक स्थिररूपपणुं, ते नित्यनुं लक्षण ले. तेथी आत्मा ज्यारे सुखने अनुन्नवी ने पोताना कारणोना समूहनी सामग्रीना वशयी उखने नोगवे झे, त्यारे स्वन्नावनेदश्री अनित्यपणानी आपत्तिवमे स्थिरैकरूपपणानी हानिनो प्रसंग
आवे बे; एवीजरीते उखने अनुन्नवी ने सुखने नोगवतांयकां पण थाय , एम जाणी लेवु. ।३। अवस्थानेदश्री आ व्यवहार डे, अने अवस्था नेदाते उते पण जेम सर्पनी कुंमलाकार तथा सिझा आकारवाली अवस्थामा तेम, अवस्थावाननो कंई नैद यतो नथी, एम जो कहीश, तो ते अवस्था ते अवस्थावानश्री निन्न ? के अनिन्न ले ? निन्नपदमां 'तेन तेनी' एवीरीतना संबंधनो अतिप्रसंग थवाथी अन्नाव थशे; अने अनिन्न पदमां तो ते तेनावालोन जे, तेश्री स्थिरैकरूपपणानी हानि तो तेवी नेतवीन रही ; वली तेना ए