________________
कणत्वाच्च सामान्यविशेषाद्येकान्तवादा अपि मियस्तुल्यदोषतया विरुकाव्यनिचारिण एव हेतू नुपस्टशन्तीति परिनावनीयम् । ११ । अथोतराई व्याख्यायते । परस्परेत्यादि । एवं च कएटकेषु दुशत्रुषु एकान्तवादिषु परस्परध्वंसिषु सत्सु परस्परस्मात् ध्वंसन्ते विनाशमुपयान्तीत्येवं शीनाः सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेषु हे जिन ते तव शासनं स्याहादप्ररूपण निपुणं हादशांगीरूपं प्रवचनं परा निनावुकानां कएटकानां स्वयमुच्छिन्नत्वेनैवान्नावादधृप्यं अपरानवनीयं “शक्ता कृत्याश्चेति” कृत्य विधानावितुमशक्यं धर्षितुमनह वा जयति सर्वोत्कर्षेण वर्तते । १२ । यथा कश्चिन्महाराजः पीवरपुण्यपरिपाकः परस्परं विगृह्य स्वयमेव दयमुपेयिवत्सु षित्सु अयत्नसिइनिष्कंटकत्वसमृई राज्यमुपनुञ्जानः सर्वोत्कृष्टो नवत्येवं त्वच्चासनमपीति
तुल्यदोषपणायें करीने विरुप होताथका व्यनिचारी हेतुननेज स्पर्श करे , एम जाणी लेवु. । ११ । हवे उत्तरार्धनुं व्याख्यान कराय जे. एवीरीते कु३ शत्रुसरखा एकांतवादीन सुंदोपसुंदनीपेठे माहोमांहे लमीमरत बत, हे प्रनु ! स्याक्षाद प्ररूपवामां निपुण एवं हादशांगीरूप आपनुं शासन, परस्पर लमीमरनारा परवादीरूपी दुइ शत्रुन पोतानीमेले नष्ट थवाथी अपरानवनीय एटने कोथी पण परानव न पामीशके एबुं श्रयुयकुं जय पामे . "शक्तार्हे कृत्याश्च" ए सूत्रवके कृत्य विधानश्री परानव पामवाने अशक्य अथवा अयोग्य एवं आपर्नु शासन जय पाम बे, एटले सर्वोत्कर्षपणे वर्ते डे. । १२ । कोश् महापुण्यना परिपाकवाला महाराजा, पोताना शत्रुन परस्पर पोतानी मेलेन नष्ट पामते उते, प्रयत्नविनाज सिह थयेला निष्कंटकपणाथी समृझोला राज्यने नोगवतोश्रको जेम सर्वोत्कृष्ट थाय डे, एवीरीते आपनुं शासन पण सर्वोत्कृष्टपणे जय पामे ले. एवीरीते वीसमा