________________
३६१
कार्यं कुर्यादिति चेन्न । सहकारिकारणस्य नित्येऽकिंचित्करत्वात् ।
किञ्चित्करस्यापि प्रतिक्षणेऽनवस्थाप्रसङ्गात् । । नापि यौगपद्येन नित्योऽर्थोऽर्थक्रियां कुरुते अध्यक्ष विरोधात् । न ह्येककालं सकलाः क्रिया. प्रारभमाणः कश्चिपलभ्यते । करोतु वा तयाप्याद्यक्षण एव सकल क्रियापरिसमाप्तेर्दितीया दिक्षणेष्वकुर्वाणस्याऽनित्यता बलादादौकते । करणाकरणयोरेकस्मिन्विरोधात् इति । । तदेवमेकान्तयेऽपि ये तवस्ते युक्तिसाम्याहरु न व्यभिचरन्तीत्य विचारितरमणीयतया मुग्वजनस्य ध्यांध्यं चोत्पादयन्तीति विरुदाऽव्यभिचारिणो नैकान्तिका इति । १० । अत्र च नित्याऽनित्यैकान्तपचप्रतिक्षेप एवोक्तः । उपल
1
इने त्यांसुधि रह्यो हतो, अने पालखी तेने मेलवीने क्रममे कार्य करे, एम जो कहीश, तो ते युक्त नयी; केमके नित्यपक्षमां सहकारीकारण कई पण करीशकतुं नथी, तेम जे कई करीशकतुं नथी तेने पण दरेकक्षणे अनवस्थानी प्रसंग यावे बे. । । वली नित्य पदार्थ एकीवखते पण अर्थक्रिया करतो नथी, केमके तेमां तो प्रत्यक्ष विरोध यावे; कारणके एकीवेला सर्व क्रियाजने प्रारंभतो कोइ पण देखातो नयी; अथवा कदाच तेम करे, तोपण पेहलेज कणे सर्व क्रियान समाप्त थवाथी बीजात्र्यादिक कणोमां कई पण नहीं करवाथी तेने बलात्कारे नित्यपणुं प्राप्त थाय बे, केमके एकमां करवा करवानो विरोध यावे बे । ९ । माटे एवीरीते बन्ने एकांतपोमां जे हेतुबे, ते युक्तना तुल्यपणाश्री विरुने व्यभिचरतां नथी; ने एवीतेव्यविचारित रमणीयपणावमे करीने मुग्धलोकनी बुद्धिना - धापाने उत्पन्न करे बे, माटे एवीरीते एकांत पक्को विरोधविनाना नथी. | १० | वनी हीं तो फक्त एकांत नित्याऽनित्यपक्षनुंज खंमन कयुं बे, परंतु उपलक्षणथी सामान्य विशेषादिक एकांतवादी पण परस्पर
rt