________________
३६० शक्तिविकलत्वात् । अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहे. रन् । विशेषाऽनावादिति । ५। अनित्यवादी नित्यवादिनं प्रति पुनरेवं प्रमाणयति । सर्व दणिकं सत्वात् । अदणिके क्रमयोगपद्यान्यामर्थक्रियाविरोधात् । अर्थक्रियाकारित्वस्य च नावन्न दणत्वात् ततोऽर्थक्रियाव्यावर्त्तमाना स्वक्रोमीकृतां सत्तां व्यावर्त येदिति दणिकसिभिः ।६। न हि नित्योऽर्थोऽर्थ क्रियां क्रमेण प्रवर्तयितुमुत्सहते । पूर्वार्थक्रियाकरणस्वन्नावोपमर्दधारेणोत्तरक्रियायां क्रमेण प्रवृत्तेः । अन्यथा पूर्व क्रियाकरणाऽविरामप्रसङ्गात् । तत्खन्नावप्रच्यवे च नित्यता प्रयाति । अतादवस्थ्यस्याऽनित्यतालदणत्वात् ।। अथ नित्योऽपि क्रमवत्तिनं सहकारिकारणमर्थ मुदीक्षमाणस्तावदासीत् । पश्चात्तमासाद्य क्रमण ~~ ~
~~ ~ ~~ शक्ति होती नथी; अने जो तेम न होय, तो तफावत न होवाश्री शशशृंगादिको पण कार्य करवामां नत्साहवाला थर जाय. । ५। हवे अनित्यवादी ले ते नित्यवादीप्रते आवीरीते प्रमाण आपे ले. सत् होवाथी सधद्धं दणिक डे ; जो अदणिक मानीये, तो क्रमवमे अने युगपत्वमे अर्थक्रियामा विरोध आवे जे; केमके अर्थक्रियाकारिपणुं ए पदार्थ- लक्षण जे; अने तेथी अर्थक्रिया नष्ट होतीथकी पोत खीकारेली सत्ताने पण नष्ट करे, एवीरीते दणिकपकनी सिडि थाय डे. । ६। वली नित्य पदार्थ क्रमवमे अर्थक्रिया करी शकतो नश्री, केमके पूर्वना अर्थक्रिया करवाना वनावने तोमीपामा ने क्रमवमे नत्तरक्तियामां प्रवृत्ति थाय ; अने जो तेम न होय तो, पूर्व क्रिया करवामां नही विरमवारणानो प्रसंग आवशे; अने ते स्वनावनो नाश होते ते नित्यपणुं चाल्युं नाय ने, केमके जे तदवस्थामां एटले निजखरूपमा रहेतुं नथी, तेनुं अनित्यपणारूप लक्षण जे. ।। नित्य उतां पण क्रममा रहेला अने सहकारीकारणवाला अर्थनी राह जो