________________
३५४ च दोषाः स्याहादस्य जात्यन्तरत्वानिरवकाशा एव । अत. स्याहादमर्म वेदिनिरुधणीयास्तत्तउपपत्तिनिरिति । स्वतन्त्रतया निरपेक्ष्योरेव सामान्य विशेषयोर्विधिप्रतिषेधरूपयोस्तेषामवकाशात् । १७ । अथवा विरोधशब्दोऽत्रदोषवाची। यथा विरुक्ष्माचरतीति उष्टमित्यर्थः । ततश्च विरोधेन्यो विरोधवैयधिकण्यादिदोषेच्यो नीता इति व्याख्येयम् । एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता नवन्तीति काव्यार्थः ॥
।१७। अथाऽनेकान्तवादस्य सर्वव्यपर्यायव्यापित्वेऽपि मूत्रनेदापेक्ष्या चातुर्विध्यानिधानारेण नगवतस्तत्वाऽमृतरसास्वादसौहित्यमुपवर्णयन्नाह ।
स्यान्नाशि नियं सदृशं विरूपं । वाच्यं न वाच्यं सदसत्तदेव ॥
ने. । १६ । स्याक्षादमतने तो जात्यंतरपणुं होवाथी आ दोषो तेमा आवी शकता नथी ; आथी करीने स्याज्ञादनो रहस्य जाणनारानए ते ते नपपत्तिनबमे तेननो नकार करी लेवो; केमके स्वतंत्रपणावमे निरपेक्ष एवा ते विधिनिषेधरूप सामान्य विशेषमां ते दोषो आवे छे. । १७ । अथवा अहीं विरोधशब्द दोषवाची जे. जे विरुझ्ने आचरे ते उष्ट कहेवाय ; अने तेथी विरोधोथी एटले विरोध अने वैयधिकरण्यादिक दोषोथी मरेला. एवो अर्थ करी लेवो. अने एवीरीते सामान्यशब्दवमे सर्व दोषव्यक्तिन संगृहित थाय ने ; एवीरीते चोवीसमाकाव्यनो अर्थ जाणवो.
।१७। हवे अनेकांतवादने जोके सर्व व्यपर्यायव्यापिपणुं ठे, बतां पण मूलनेदनी अपेक्षावमे चार प्रकारो कहेवावमे करीने प्रनुना तत्त्वरूपी अमृतरसना स्वादना सुहितपणाने वर्णवताथका कहे जे.