________________
३५३ विशेषस्य तावप्यात्मानौ एकेनैव स्वभावेनाधिकरोति हन्यां वा स्वनावायां । एकेनैव चेत्तत्र पूर्ववद्विरोधः । छायां वा स्वनावाच्यां सामान्य विशेषाख्यं स्वनावश्यमधिकरोति । तदाऽनवस्था | वपि स्वभावान्तराज्यां तावपि स्वभावान्तराज्यामिति । १४ । येनात्मना सामान्यस्याधिकरणं तेन सामान्यस्य विशेषस्य च । येन च विशेषस्याधिकरणं तेन विशेषस्य सामान्यस्य चेति संकरदोषः । १५ । येन स्वनावेन सामान्यं तेन विशेषो । येन विशेषस्तेन सामान्यमिति व्यतिकरः । ततश्च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः । ततश्चाऽप्रतिपत्तिः । ततश्च प्रमाण विषयव्यवस्थाहानिरिति । १६ । एते
याय बे. । १३ । वली जे स्वरूपवमे सामान्यनुं प्रधिकरण बे, अने जेवमे विशेष अधिकरण बे, ते बन्ने स्वरूपो शुं एकज स्वनाववमे
विकरण करे बे ? अथवा बन्ने स्वभावो मे अधिकरण करे बे ? जो कहेशो के एकज स्वनाववमे, तो पूर्वनीपेठेज विरोध आवशे, मने जो कहेशो के बन्ने स्वभावावमे, तो सामान्य विशेष नामना बन्ने स्वजावोनुं ज्यारे अधिकरण करे बे त्यारे तेन बन्ने पण बीजा बे स्वनावो वमे, अने तेन बन्ने पण बीजा बे स्वनावो मे एम मनवस्था दोष त्र्यावे बे. । १४ । वली जे स्वरूपवने सामान्यनुं त्र्यधिकरण बे, ते स्वरूप मे सामान्यनुं मने विशेषनुं; तथा जेत्रमे विशेषनुं अधिकरण बे, तेव विशेषनुं ने सामान्यनुं पण, एवीरीते संकर नामनो दोष यावे छे. | १५ | वली जे स्वनाववमे सामान्य बे, तेवमे विशेष बे, मने जेवमे विशेष बे, तेत्रमे सामान्य बे, एवीरीते व्यतिकर दोष यावे बे ; ने तेथी असाधारण कारवमे पदार्थनो निश्चय करवानी शक्तिथी संशयदोष यावे बे; अने तेथी प्रतिपत्तिदोष ( स्विकारदोष ) यावे; अने तेथी प्रमाण विषयव्यवस्थानी हानि नामनो दोष आवे
४५